________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५08
पराशरमाधवः।
[१२
।
शिवधर्मोत्तरे,
"देवद्रव्योपजीवी च स भवेदपबाहुकः । देवद्रव्यं स्वयं येन भुतं यस्य सदा भवेत् । रमजाविधुरः कुनः कण्डमर्वाङ्गदुःखितः ॥ देवस्पर्श नरः कृत्वा परप्रत्ययकारणत् ॥ मिथ्याऽचारं चरेत् पश्चादर्बुदास्योनरो भवेत् । देवदासोधनं भुक्का हद्गगी च वै क्रमात् ॥ सर्वाङ्गकुष्ठौ तिमिरौ नरोभवति पापतः । दीपं देवग्टहाद्धृत्वा पश्चान्धो भवेन्नरः ॥ मूछौं भ्रमी सुरद्धेष्टा पक्षपाती ज्वरी भवेत् । देवावमन्ता भवति सर्वदा मैथुने रतः ॥
सदाऽपहतसर्वस्वः कुस्मितः काममोहितः” इति । वृद्धगौतमः । “देवद्रव्योपजीवी छद्रोगौ । प्रतिज्ञाय बाह्मणस्थादानादल्यायुः। पत्नौबहुत्वे सत्येकारामः क्लोवः । स्वामिना धर्म नियुक्तः तदनुष्ठानाशनोजलोदरौ। दुर्बलबाधे बस्तवतामुपेक्षायामङ्ग होमः । व्यवहारपक्षपाते जिहारोगौ। स्वयं प्रवर्त्तितधर्मानुष्ठानच्छेदने प्रतिपन्नेष्टवियोगः । स्वयमयभुक् शूलरोगी । परिचौणमित्रबन्धुखामिखजनावमन्ता परिभूतवृत्तिः । अतिथिं पश्यननतः कपालपट्टिका। सूर्यास्तकाले प्रतियादानादिष्टवियोगः। छद्मना गुरुखामिमित्रमुपचरतः प्राप्तार्थपरिभ्रंशः । विश्रम्भापहारी मर्चदःखाश्रयः। गोदुःखकारी गोनामहा। गोनिर्दयश्विपिटनामः। पथना* पश्चादुडुदास्यो वनेचरः, इति पाठान्तरम् ।
For Private And Personal Use Only