SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५08 पराशरमाधवः। [१२ । शिवधर्मोत्तरे, "देवद्रव्योपजीवी च स भवेदपबाहुकः । देवद्रव्यं स्वयं येन भुतं यस्य सदा भवेत् । रमजाविधुरः कुनः कण्डमर्वाङ्गदुःखितः ॥ देवस्पर्श नरः कृत्वा परप्रत्ययकारणत् ॥ मिथ्याऽचारं चरेत् पश्चादर्बुदास्योनरो भवेत् । देवदासोधनं भुक्का हद्गगी च वै क्रमात् ॥ सर्वाङ्गकुष्ठौ तिमिरौ नरोभवति पापतः । दीपं देवग्टहाद्धृत्वा पश्चान्धो भवेन्नरः ॥ मूछौं भ्रमी सुरद्धेष्टा पक्षपाती ज्वरी भवेत् । देवावमन्ता भवति सर्वदा मैथुने रतः ॥ सदाऽपहतसर्वस्वः कुस्मितः काममोहितः” इति । वृद्धगौतमः । “देवद्रव्योपजीवी छद्रोगौ । प्रतिज्ञाय बाह्मणस्थादानादल्यायुः। पत्नौबहुत्वे सत्येकारामः क्लोवः । स्वामिना धर्म नियुक्तः तदनुष्ठानाशनोजलोदरौ। दुर्बलबाधे बस्तवतामुपेक्षायामङ्ग होमः । व्यवहारपक्षपाते जिहारोगौ। स्वयं प्रवर्त्तितधर्मानुष्ठानच्छेदने प्रतिपन्नेष्टवियोगः । स्वयमयभुक् शूलरोगी । परिचौणमित्रबन्धुखामिखजनावमन्ता परिभूतवृत्तिः । अतिथिं पश्यननतः कपालपट्टिका। सूर्यास्तकाले प्रतियादानादिष्टवियोगः। छद्मना गुरुखामिमित्रमुपचरतः प्राप्तार्थपरिभ्रंशः । विश्रम्भापहारी मर्चदःखाश्रयः। गोदुःखकारी गोनामहा। गोनिर्दयश्विपिटनामः। पथना* पश्चादुडुदास्यो वनेचरः, इति पाठान्तरम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy