SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । ५०३ दंट्रिभ्यश्च नखिभ्यश्च चण्डालाबाह्मणात् तथा । टहाधःपतनाच्चैव द्रुमाधःपातनात् तथा ॥ गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणाम् । ताडितस्ताद्यते लोके हारितोहार्यते तथा । हत्वा बधमवाप्नोति नात्र कार्या विचारणा । यद्यत् परस्याचरति तत्तदस्योपजायते । प्राप्नोति यादृशौं बाधां कर्मणा स्वकतेन यः। तस्थापि तादृशौ बाधा ज्ञेया जन्मनि जन्मनि ॥ तस्मात् सर्वप्रयत्नेन परबाधां विवर्जयेत्" इति । महाभारतऽपि,“য লান্ধিা নিজ্জিাস্থ মানিনি। अधर्मज्ञा गताचारास्ते भवन्ति गतायुषः ॥ कुगौला भिन्नमर्यादानित्यं सौर्णमैथुनाः । अन्यायुषो भवन्तीह नरानिरयगामिनः ॥ लोट्रमर्दो दणच्छेदी नखखादी* च योनरः । नित्योच्छिष्टः सूचकश्च नेहायुर्विन्दते महत् ॥ आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा । यः उच्छिष्टः प्रवदति खाध्यायं चाधिगच्छति ॥ यश्चानध्यायकालेऽपि मोहादभ्यसते द्विजः । प्रत्यादित्यं प्रत्यनलं प्रति गाञ्च प्रति द्विजम् ॥ ये मेहयन्ति पथि च ते भवन्ति गतायुषः" इति । * रखघाती,-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy