________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१०
प्रायश्चित्तकाण्डम् ।
५०५
शको निस्तेजस्वः । मभायाङ्गलग्रन्थौ पुण्याक्षेपी वक्रणासः । शिष्टचौर्णधर्मदूषकः केकराक्षः । साधुजनतपखिदेवद्विजगुरुज्ञानयोगद्देष्टा वक्रास्थः । तटाकारामभेत्ता नेत्राङ्गहीनः । कृतघ्नः सर्वारम्भविकलः। परखाभिलाषौ क्षयरोगौ स्यात् । चौररक्षकः,
व्यवहारेबमध्यस्थश्चौरवृत्तिपरश्च यः । वाणिज्यलाभोनो तस्य देशान्तरगतस्य च ॥
व्याधिः स्यात् प्राणमन्देहो मृतिस्तत्रैव पापिनः" इति। शिवधर्मोत्तरे,
"एवं पापविशुद्धाश्च सावशेषेण कर्मणा । ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ तत्रानुभूय दुःखानि जायन्ते कोटयो निषु । निष्क्रान्ता कौटयोनिभ्यः क्रमाज्जायन्ति पक्षिणः ।। संक्लिष्टाः पक्षिभावेन जायन्ते मृगयोनिषु । मृगदुःखमतिक्रम्य जायन्ते पशयोनिषु ॥ पशयोनि समासाद्य पुनर्जायन्ति मानुषाः । एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु ॥ कालान्तरवशात् यान्ति मानुष्यमतिदुर्लभम् । उत्तमच्चापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् ॥ विचित्रागतयः प्रोकाः कर्मणां गुरुलाघवात्। ततो मानुषतां प्राप्य व्याधिभिस्तत्र पौद्यते ॥
* सावशेषेण कम्मणाम् - इति मु०। 64
For Private And Personal Use Only