SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २६२ [१० ब० । तत्राप्युभयोरिच्छातः प्रवृत्ते तप्तकृच्छ्रं तथा प्रोत्साहितस्य शान्तपनम् श्रात्मना प्रोत्साहितायां पराकः । श्रभ्यासे लिङ्गस्याग्रच्छेदः कार्य्यः । तथाह लौगाचि:, - पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir "गुरोर्वेभ्यां पुनर्गला गत्वा चापि पुनः पुनः । लिङ्गायं छेदयित्वा तु ततः शुध्यति किल्विषात् " - इति ॥ अस्मादेव ज्ञापकादभ्यासे यदुकं गुरुतल्पप्रायखितं, तदेव बहुशोऽभ्यासेऽपि द्रष्टव्यम् । श्रबुद्धिपूर्वके सक्कद्गमने प्रजापतिराह - “पञ्चराचं तु नाश्नीयात् सप्ताष्टौ वा तथैवच । वैश्यां भार्य्यां गुरोर्गत्वा मलदज्ञानतो द्विजः” – इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ सप्तराचं, तथा प्रोत्साहितस्य पञ्चरात्रम्, श्रात्मना प्रोत्साहितायामष्टराचमिति । श्रभ्यासे त्वामरणान्तं ब्रह्मचर्थ्याचरणम् । तदाह हारीतः, - “श्रभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः । स षड़ङ्गं ब्रह्मचर्य्यं मञ्चरेद् यावदायुषम् ।" - इति ॥ शूद्रागमने बुद्धिपूर्वी जाबालिराह, "श्रतिच्छ्रं तप्तकृच्छ्रं पराकञ्च तथैवच । गुरोः शूद्रां सद्गत्वा बुद्ध्या विप्रः समाचरेत्”- इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रं तथैव प्रोत्साहितस्याति लच्छ्रम्, श्रात्मना प्रोत्साहितायां पराक इति द्रष्टव्यम् । श्रभ्यासे तु दादशवर्षं ब्रह्मचर्यं कर्त्तव्यम् । तथाऽऽहोपमन्युः, - * भाय्यमज्ञानतो दिजः - इति शा० | + सखङ्ग ं ब्रह्मचर्यं स चरेदामरणान्तिकम्, – इति स० शा ० | For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy