________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२६२
[१० ब० ।
तत्राप्युभयोरिच्छातः प्रवृत्ते तप्तकृच्छ्रं तथा प्रोत्साहितस्य शान्तपनम् श्रात्मना प्रोत्साहितायां पराकः । श्रभ्यासे लिङ्गस्याग्रच्छेदः कार्य्यः । तथाह लौगाचि:, -
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
"गुरोर्वेभ्यां पुनर्गला गत्वा चापि पुनः पुनः । लिङ्गायं छेदयित्वा तु ततः शुध्यति किल्विषात् " - इति ॥ अस्मादेव ज्ञापकादभ्यासे यदुकं गुरुतल्पप्रायखितं, तदेव बहुशोऽभ्यासेऽपि द्रष्टव्यम् । श्रबुद्धिपूर्वके सक्कद्गमने प्रजापतिराह - “पञ्चराचं तु नाश्नीयात् सप्ताष्टौ वा तथैवच ।
वैश्यां भार्य्यां गुरोर्गत्वा मलदज्ञानतो द्विजः” – इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ सप्तराचं, तथा प्रोत्साहितस्य पञ्चरात्रम्, श्रात्मना प्रोत्साहितायामष्टराचमिति । श्रभ्यासे त्वामरणान्तं ब्रह्मचर्थ्याचरणम् । तदाह हारीतः, -
“श्रभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः ।
स षड़ङ्गं ब्रह्मचर्य्यं मञ्चरेद् यावदायुषम् ।" - इति ॥ शूद्रागमने बुद्धिपूर्वी जाबालिराह,
"श्रतिच्छ्रं तप्तकृच्छ्रं पराकञ्च तथैवच ।
गुरोः शूद्रां सद्गत्वा बुद्ध्या विप्रः समाचरेत्”- इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रं तथैव प्रोत्साहितस्याति लच्छ्रम्, श्रात्मना प्रोत्साहितायां पराक इति द्रष्टव्यम् । श्रभ्यासे तु दादशवर्षं ब्रह्मचर्यं कर्त्तव्यम् । तथाऽऽहोपमन्युः, -
* भाय्यमज्ञानतो दिजः - इति शा० |
+ सखङ्ग ं ब्रह्मचर्यं स चरेदामरणान्तिकम्, – इति स० शा ० |
For Private And Personal Use Only