________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० अ० ।
प्रायश्चित्तकाण्डम्।
२६१
मबुद्धिपूवं गच्छति, तदा वेदजपसहितत्रैमासिकचान्द्रायणं द्रष्टव्यम्। यच्च व्यानेणोकम् ,
"कच्छं चैवातिकृच्छ्रञ्च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः" इति ॥ तत्र* बुद्धिपूर्व सकृद्गमने उमयोरिच्छातः प्रवृत्ते अतिकृच्छ्रः, तया प्रोत्साहितस्य कृच्छ्रः, खेनैव प्रोत्साहितायां कृच्छातिकृच्छ्रः। तत्राप्यभ्यासे मरणान्तिकमेव । यथाऽऽह देवलः -
"मत्या गत्वा पुनर्भार्या गुरोः क्षत्रसुतां द्विजः ।
अण्डाभ्यां वर्जितं लिङ्गमुत्कृत्य च मृतः शुचिः” इति ॥ अबुद्धिपूर्व सकृद्गमने कण्वोतं द्रष्टव्यम्,
"चन्द्रायणं तप्तकृच्छ्रमतिकृच्छं तथैवच ।
मकृद् गत्वा गुरो र्यामज्ञानात् क्षत्रियां दिजः” इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्ते तप्तकृच्छ्रम्, तया प्रोत्साहितस्यातिकृच्छ्र, खेन प्रोत्साहितायां चान्द्रायणं द्रष्टव्यम् । अभ्यासे तु जातकर्ण्यः,
“गुरोः क्षत्रसुतां भाऱ्या पुनर्गत्वा त्वकामतः ।
वृषणं मात्रमुत्कृत्य शयेज्जीवन् मृतश्च मः” इति ॥ वैश्यायां बुद्धिपूर्ख मकृद्गमने कण्व आह,
“तप्तकृच्छं पराकञ्च तथा शान्तपनं गुरोः ॥ भायां वैश्यां मकृद्गत्वा बुद्ध्या मामञ्च रेविजः" इति ॥
* तञ्च, इति मु.। । कण्वः , इति मु ।
For Private And Personal Use Only