SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। "अधःशयो जटाधारी पर्णमूलफलाशनः । एककालं समनन् वै वर्षे तु द्वादशे गते । रुकास्तेयौ सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनतेन यन्ति महापातकिनस्विमे"-इति ॥ तत्सवणेत्तमवर्णपिढदारगमने अकामतो द्रष्टव्यम् । यच्च सम्बतनोकम्, "पिनदारान् समारुह्य मानवज नराधमः । भगिनौं मातराप्तां वा वसारं वाऽन्यमाबजाम् ॥ एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छं समाचरेत्” इति। तद्धौनवर्णगुरुदारेषु रेतःसेकादाग् द्रष्टव्यम्। यच्च याज्ञवलक्येनोफ्रम्, "प्रायश्चित्तं चरेत् कच्छं समा वा* गुरुतल्पगः । चन्द्रायणं वा बौन् मामानभ्यस्यन् वेदसंहिताम्" इति ॥ एतत् त्रैवार्षिकप्राजापत्यवत(९) ब्राह्मणैपुत्त्रस्य शूद्रजातीयगुरुभार्थ्यागमने द्रष्टव्यम् । यिदा तु गुरुपनौमसवर्ण व्यभिचारिणौ * प्राजापत्यं चरेत् कृच्छं प्रमादाद, इति मु.।। + यच्च व्याघेणापि, “यदा तु गुरुपत्नी च सवर्णों व्यभिचारिणीम् । अबुद्धिपूवं गच्छेत प्राजापत्यं तदाऽऽचरेत्”-इति । तदा वेदजपसहित चान्द्रायणं द्रष्टव्यम् । यच्च तेनैवोक्तम्,-इति मु० । (१) समाइति बहुवचनात् असति बाधके बहुवचनस्य त्रित्वे पर्यवसानाच चैवार्षिकप्राजापत्य लाभ इति बोध्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy