SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. प.] प्रायश्चित्त काण्डम् । २५६ २५८ "निषेकादौनि कर्माणि यः करोति यथाविधि । सम्भावयति चानेन स विप्रो गुरुरुच्यते'-इति ॥ याज्ञवल्क्योऽपि, “म गुर्व्यः क्रियां कृत्वा वेदमसमै प्रयच्छति" इति । पिटव्यतिरिक्रः श्रुतोपकार्यपि मुख्यो गुरुः । तच्च मनुनैवोक्रम, "अल्यं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपौह गुरुं विद्यात् श्रुतोपक्रियया तया"-इति ॥ व्यामस्तु मुख्यामुख्यगुरून् सान् संग्टह्य दर्शयति । “गुरवोभाटपिटपत्याचार्या विद्यादाढज्येष्ठधात्विजोभयत्राताऽन्नदाता च"-इति। एवं च सत्यत्र पिलदारानिति पितुः पृथगुपादानात् नयतिरिकाचार्यादिरेव गुरुपत्नौरित्यत्रानेन गुरुशब्देन विवचितः । स्नुषादयः प्रसिद्धवाः। अकामतः मकृद् गत्वा मदक्षिणं प्राजापत्यत्रयञ्चरेत् । कामतस्त्वग्निप्रवेशः । तदुक्तं चतुर्विंगतिमते, "मातरं गुरुपनौं च स्वमारं वसुतां तथा । गत्वा तु प्रविशेदग्निं नान्या शद्धिर्विधीयते”-रि ॥ विष्णुस्मृतावपि,"माटगमनं दहिटगमनं स्नुषागमनमित्यतिपातकानि । अतिपातकिनस्वेते प्रविशेयुईताशनम् । न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथञ्चन"-दति ॥ यत्तु गङ्खन, - * श्रुतोपकार्यमुग्यो गुरुः, - इति पूा । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy