________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. प.]
प्रायश्चित्त काण्डम् ।
२५६
२५८
"निषेकादौनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चानेन स विप्रो गुरुरुच्यते'-इति ॥ याज्ञवल्क्योऽपि,
“म गुर्व्यः क्रियां कृत्वा वेदमसमै प्रयच्छति" इति । पिटव्यतिरिक्रः श्रुतोपकार्यपि मुख्यो गुरुः । तच्च मनुनैवोक्रम,
"अल्यं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपौह गुरुं विद्यात् श्रुतोपक्रियया तया"-इति ॥ व्यामस्तु मुख्यामुख्यगुरून् सान् संग्टह्य दर्शयति । “गुरवोभाटपिटपत्याचार्या विद्यादाढज्येष्ठधात्विजोभयत्राताऽन्नदाता च"-इति। एवं च सत्यत्र पिलदारानिति पितुः पृथगुपादानात् नयतिरिकाचार्यादिरेव गुरुपत्नौरित्यत्रानेन गुरुशब्देन विवचितः । स्नुषादयः प्रसिद्धवाः। अकामतः मकृद् गत्वा मदक्षिणं प्राजापत्यत्रयञ्चरेत् । कामतस्त्वग्निप्रवेशः । तदुक्तं चतुर्विंगतिमते,
"मातरं गुरुपनौं च स्वमारं वसुतां तथा ।
गत्वा तु प्रविशेदग्निं नान्या शद्धिर्विधीयते”-रि ॥ विष्णुस्मृतावपि,"माटगमनं दहिटगमनं स्नुषागमनमित्यतिपातकानि ।
अतिपातकिनस्वेते प्रविशेयुईताशनम् । न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथञ्चन"-दति ॥ यत्तु गङ्खन, -
* श्रुतोपकार्यमुग्यो गुरुः, - इति पूा ।
For Private And Personal Use Only