SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० छ। प्रायश्चित्तकाण्डम् । "पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः । ब्रह्मचर्य्यमदुष्टात्मा मञ्चरेवादमौः समाः" इति ॥ अज्ञाने दीर्घतमा अाह, "प्रजापत्यं मान्तपनं सप्तरात्रोपवामनम् । गुरोः शूद्रां सक्कद् गत्वा चरेविप्रः समाहितः” इति ॥ तत्राप्युभयोरिच्छातः प्रवृत्तौ मान्तपनं, तया प्रोत्साहितस्य प्राजापत्यम्, प्रात्मना प्रोत्साहितायां मप्तरात्रोपवास इति। अभ्यासे तु मनुनोतं द्रष्टव्यम् - "चन्द्रायणं वा बौन्मासानन्यस्येन्नियतेन्द्रियः । हविय्येन यवाग्वा वा गुरुतल्यापनुत्तये”-इति ॥ साधारणस्त्रियां गुरुतल्पदोषो नास्ति, इत्याह व्याघ्रः, "जात्युक्तं पारदाप्यं वा गुरुतल्पत्वमेवच । साधारणस्त्रियां नास्ति कन्यादूषणमेवच”–दति ॥ यत्तु नारदेनोक्तम्, ""मादवसा च श्वश्रूश्च मातुलानौ पिटध्वमा । पिटव्यसखिशिव्यस्त्रौ भगिनी तत्सखी स्नुषा । दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ॥ राजी प्रव्रजिता धात्री माध्वी वर्णात्तमा च या । आसामन्यतमां गत्वा गुरुतल्पग उच्यते''-इति ॥ * माता मात्र खसा श्वश्रौतुलानौ च स्वमुता । पिट खसा पिटव्या च निष्यस्वी तत्मखो स्वघा,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy