________________
Shri Mahavir Jain Aradhana Kendra
२६४
www. kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
तदेतदकामतोऽभ्यासे कामतः महद्गमने च द्रष्टव्यम् । यच्च
वशिष्ठेनोक्तम्, -
“* सखौखयोनिसगोचाभिष्यभार्य्याखुषासु च ।
कन्यास्वकामतो गत्वा गुरुतल्पसमः स्मृतः " - इति ॥
पञ्च मनुनोक्रम्, -
[१०
"गुरुतरूपतं कुर्य्याद्रेतः सिक्का स्वयोनिषु ।
यः पुत्रस्य च स्त्रीषु कुमारीस्वन्यजासु च” – इति ॥ यदपि व्याघ्रेण -
“श्राश्रितस्यापि विदुष श्राहिता योगिनः । श्राचार्य्यस्य च राज्ञश्च भायीं प्रव्रजितां तथा ॥
धात्रों पुत्रों च पौत्रों च सखौं मातुस्तथैवच । पितुः सखीं तथा गल्ला गुरुतल्पव्रतञ्चरेत् ” - इति ॥ सम्बर्त्तनापि -
" पिटव्यदारगमने भ्रातृस्त्रीगमने तथा ।
गुरुतपव्रतं कुर्य्याविष्कृतिर्नान्यथा भवेत्” इति ॥
याज्ञवलक्येनापि -
--
“पितृब्वसारं मातृच मातुलानों वषामपि ।
For Private And Personal Use Only
* सखौखयोनिसगोत्रशिष्यभाय्र्यास्तुषायां गवि च गुरुतल्पसमः, -
इति मु० ।
+ धार्थी पुत्र प्रपौत्रों च इति मु० ।
C
+ पिव्यभार्थ्यागमने मातृभार्य्यागमे तथा, - इति मु० ।