SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६४ www. kobatirth.org पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir तदेतदकामतोऽभ्यासे कामतः महद्गमने च द्रष्टव्यम् । यच्च वशिष्ठेनोक्तम्, - “* सखौखयोनिसगोचाभिष्यभार्य्याखुषासु च । कन्यास्वकामतो गत्वा गुरुतल्पसमः स्मृतः " - इति ॥ पञ्च मनुनोक्रम्, - [१० "गुरुतरूपतं कुर्य्याद्रेतः सिक्का स्वयोनिषु । यः पुत्रस्य च स्त्रीषु कुमारीस्वन्यजासु च” – इति ॥ यदपि व्याघ्रेण - “श्राश्रितस्यापि विदुष श्राहिता योगिनः । श्राचार्य्यस्य च राज्ञश्च भायीं प्रव्रजितां तथा ॥ धात्रों पुत्रों च पौत्रों च सखौं मातुस्तथैवच । पितुः सखीं तथा गल्ला गुरुतल्पव्रतञ्चरेत् ” - इति ॥ सम्बर्त्तनापि - " पिटव्यदारगमने भ्रातृस्त्रीगमने तथा । गुरुतपव्रतं कुर्य्याविष्कृतिर्नान्यथा भवेत्” इति ॥ याज्ञवलक्येनापि - -- “पितृब्वसारं मातृच मातुलानों वषामपि । For Private And Personal Use Only * सखौखयोनिसगोत्रशिष्यभाय्र्यास्तुषायां गवि च गुरुतल्पसमः, - इति मु० । + धार्थी पुत्र प्रपौत्रों च इति मु० । C + पिव्यभार्थ्यागमने मातृभार्य्यागमे तथा, - इति मु० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy