________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मातिरिक्तद्रव्यशुद्धिरापदिया। बटमेऽध्याये सामान्यतोगोवधप्रायश्चित्तमुक्तम् । गवमेऽध्याये रोधादिनिमित्तकगोवधप्रायश्चित्तमनुशियम् । दशमे ऽध्याये अगम्यागमनप्रायश्चित्तमादिधम् । एकादोऽध्याये व्यभोज्यभोजमादिप्रायश्चित्तमादर्शितम् । बादशवध्यायः काण्डद्दयपरिशिदल्फे।।
पराशरस्मतो खल्वस्यां बाहुल्येन कलिधर्माणामेवोपदेशः । मुनिभिः समन्वितः किल भगवान् वेदव्यासः कलौ मनुष्याणां शक्तिहासेन यथावाहम्ममनुष्ठातुमसमर्थानालक्ष्य कृपया वदरिकाश्रमस्थं पितरं पराशरं एछवान् । स चैवं पूछो धम्ममुपदिदेश । अतएवात्र आचारस्य सहोचः पायश्चित्तस्य बाहुल्यच्चोपलभ्यते। लोकानामल्यसामर्थ्यात् आचारसकोचा, पापवाहुल्यात् प्रायश्चित्तविस्तरः। अत्रापि सोचोऽस्त्येव । यथा गोवधे त्रैमासिकव्रतादिकं मन्वादिभिरापदिएं, ब्रह्महत्यायां च दादशवार्षिकब्रतादिकम् । पराशरेण तु तत्र तत्र यथाक्रमं प्राजापत्यं से तुदर्शनञ्चोक्तम् । तस्मात् पराशरमते तत्र सत्र सत्तदेव मुख्यं प्रायश्चित्तम् । व्रतान्तरतरकल्पिकम् । यस्य हि शास्ने प्रसंशा श्रूय ते, तदेव महत्, आयासबाहुल्यं तु व महत्त्वपयोजकम् । तथाले कृषकाणामायासबाडल्यात् कर्षामेव महत् स्यात् गोमूत्राद्यपेक्षया सिंहयाघ्रादिमूत्राणामुत्कर्षो भवेत् । स्मात्य स्तरानुसारेण तु विषयव्यवस्था न समौचौना । सर्वासां स्मृतीनामाग्दृशाज्ञातुमशक्यत्वात् । सपरिज्ञातस्मन्यनुसारेण व्यवस्थायामभ्युपगम्यमानायान्तु पूर्व तथा व्यवस्थायां बतायां कालान्तरे सरन्यन्तरदर्शने व्यवस्थाया थव्यवस्यत्वापत्तेः । तस्मात् ब्रतान्तरविधानं न व्रतान्तरस्य निकारकम् । इत्यञ्च पत्रकस्मिन् विषये भिन्नभिन्नास स्पतिषु विभिन्नानि व्रतान्युपलभ्यन्ते, तत्र सर्वेषां विकल्प एवेति समीचीनः पन्थाः । बायासबाहुल्यात्त्ववान्तरफलबाहुल्यं महतोव्रतस्याल्पेमांशेन पापक्षयोऽवशिटन धांशेन वर्गादिसुखाप्तिर्वा कल्पनीयम् । पापक्षयादिकं प्रकृतफलन्तु विहि तेभ्यः सर्वेभ्य एवाविशेषेण जायते । एवमस्पन तेनापि महतः पापस्य कियानंशः क्षीयते । अस्मिन्नर्थे बायाचदिमाधवाचार्ये सर्वथा समुपादेयो विचारः प्रवर्तित इत्युपारम्यते।
For Private And Personal Use Only