________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरस्मृतौ तावत् अभिः शोकैल्नानि घट शतानि श्लोकाना विद्यन्ते । ते च खोका बादशभिरध्यायैर्विभक्ताः । तत्राद्यमध्यायत्रयमाचारकार्यम् । पराचीनमध्यायारकं प्रायश्चित्तकाण्डम् । अन्तिमस्वध्यायः परिशिशल्पः। याचारो हि धर्मानुष्ठानम्। तच्चाद्येनाध्यायत्रयेणोपदिएम् । शास्त्रीयं धर्ममनाचरतः निषिश्चानुतिष्ठतो यदनियमापद्यते, तन्निराकरगाथै प्रायश्चित्तम् । तथाचारोपदेशात् परतः समुपदियम्। यथा कल्पसूत्रादौ श्रौतधर्मानुष्ठानं तदतिक्रमप्रायश्चित्तचोक्तम्, तथेहापि मान; धर्मानुष्ठानमतिक्रमप्रायश्चित्तञ्चोक्तं न तु व्यवहारोऽपि पराशरेणोक्तः । परन्तु राजधम्मप्रस्तावे, प्रजाधर्मेण पालयेदित्यनेन व्यवहारः सूचितः । पद्यपि मानधम्मान्तरवत् व्यवहारोऽपि वेदमूल इति सोऽपि धर्म एद, एवञ्च माधम्ममुपदिदिक्षोः पराशरस्य व्यवहारोऽप्युपदेषुमुचितः, तथापि सस्यैतलोकप्रधानत्वादुपदेशोन कृतः । दिविधो हि धर्मः कश्चित् परलोकप्रधानः कचिचैतल्लोकप्रधागः । तत्र परलोकप्रधानं धर्ममुपदिदिक्षराचार्यः शौचादिकमेवोपदिछवान्, तस्य परलोकप्रधानत्वात् । व्यवहारन्तु गोपदिदेश तस्यैतलोकप्रधानत्वादिति लिष्यते । व्याख्यात्रा तु माधवाचार्येण पाधारकाण्डप्रायश्चित्तकाण्ड योाख्यानानन्तरं परिशियरूपतया व्यवहारकाडमप्युप भिवडम् । तदेवं मूलस्याचारप्रायश्चित्तरूपकाण्डहयात्मकत्वेऽपि माधवाचार्यकृता तडाख्या तु काण्डत्रयवती, बाचारकामं प्रायश्चित्तकारखं व्यवहारकाण्डचेति ।
तत्र प्रथमेऽध्याये चतुर्ण वर्णानां साधारणः (शिष्टाचारः बाहिक) वसाधारणः (घटकम क्षितिरक्षादिरूपः) च धर्मो निरूपितः। द्वितीये कृष्यादिल्यो जीवनोपाय उपदिछः । उद्देशतश्चाश्रमधर्मसूचनं कृतम् । हतीयेऽध्याये अशौचविस्तर उद्देशतः श्राइसंग्रहयोक्तः । चतुर्थेऽध्याये प्रको.
पापप्रायश्चित्तं पुत्रभेदादि परिवेदनच्चोपदिष्टम्। पञ्चमेऽध्याये प्रकीर्णपापप्रायश्चित्तशेषः आहितामिसंस्कारश्चाभिहितः। षष्ठेऽध्याये मलावहमारीपरोपपातकप्रायश्चित्तायुक्तानि । गुडिवानरसयोः। सप्तमेऽध्याये रसा
For Private And Personal Use Only