________________
Shri Mahavir Jain Aradhana Kendra
१२ ब० ।]
www. kobatirth.org
प्रायचित्तकाण्डम् |
रहस्यपञ्चरात्राणां कृच्छ्रं तत्र समाचरेत् ।
गाथानां नौतिशास्त्राणां प्राकृतानां तथैवच । सर्व्वासामेव विद्यानां पादकृच्छ्रं समाचरेत् । हारीतोऽपि । “गुड़तिलपुष्यमूलफलपक्कावविक्रये मौम्यायनम् । लाचालवणमधुमांसतैलद्धितक्रष्टतगन्धचर्मवासमामन्यतमविक्रये चान्द्रायणम् । तथोर्णकेशरिभू धेनुवेश्मशस्त्रविक्रये च । मत्स्यमांसनाय्य - स्थिश्टङ्गनखशक्तिविक्रये तप्तकृच्छम् । हिङ्गुगुग्गुलु हरितालमन:शिलाऽञ्जनगैरिकचारलवणमणिमुकाप्रवालवै एवम्टएमयेषु च । श्रारामतटाकोदपानपुष्करिणौ सुकृतविक्रये चिषवणस्वाय्यधः शायौ चतुर्थकालाहारो दशसहस्त्रं जपेद्गायत्रीं संवत्सरेण पूतो भवति । हौनमानोन्मानमङ्कीर्णविक्रये च" - इति । ईदृशेध्वेकविषयबहुव्रतेषु श्रमकृत्पूर्व्वमुकानि यानि तेषु यथा योगं व्यवस्था कल्पनीया ।
परिवित्त्यादीनां चतुर्णां प्रायश्चित्तं चतुर्थाध्याये वर्णितम् । व्रात्योनाम सावित्री पतितः । तस्य प्रायश्चित्तं मनुराह -
“येषां द्विजानां सावित्रौ नानूच्येत यथाविधि ।
55
Acharya Shri Kailassagarsuri Gyanmandir
तांश्चारयित्वा चौन् कृच्छ्रान् यथाविध्युपनाययेत्” - इति । afeष्ठोऽपि । “पतितसावित्रीक उद्दालकवतं चरेत् । द्वौ मामौ यावकेन वर्त्तयेत् मासं पयसाऽर्द्धमास मामिक्षया अष्टराचं तेन षड्रात्रमयाचितं हविष्यं भुञ्जीत चिरात्रमब्भक्षोऽहोराचमुपवसेत् । श्रश्वमेधावभृथं वा गच्छेत् । व्रात्यस्तोमेन वा यजेत" - इति । तत्र मानवमापद्विषयं, उद्दालकमतं त्वनापद्विषयम् । यत्तु यमेनोक्रम्, - "साविची पतिता यस्य दशवर्षाणि पञ्च च ।
For Private And Personal Use Only
४३१