________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ प.
प्रायश्चित्तकाण्डम् ।
३०५
एतेभ्योऽन्ये त्वभोज्यानाः* क्रमशः परिकीर्तिताः ।
तेषां त्वगस्थिरोमाणि वदन्यत्रं मनीषिणः" इति ॥ तदिदं गर्हितं शूद्रानमज्ञानादाऽऽपत्काले वा यो विप्रो भुते, म ब्रह्माकूर्चमाचरेत् । तस्य पावनत्वं, बङमन्त्रसंस्कृतत्वात् । यस्तु ज्ञात्वा शूद्रानं भुक्त, म प्रजापत्यमाचरेत् । तथा च मनुः,--
"भुजानोऽन्यतमस्थाचममत्या आपणं यहम्।
मत्या भुक्का घरेत् इच्छं रेतोविण्मूत्रमेवच” इति । न च ब्रह्माकूर्चस्यैकोपवासरूपत्वात् यहचपणेन विरोध इति शङ्ककोयम्। तयोः प्रकाशकविषयत्वात् । अच दिनचयोपवासं लिखितोऽप्याह
"भुक्का वाईषिकस्थानमत्तस्थासुरस्य ।
शूद्रस्य तु तथा भुक्का चिराचं स्थादभोजनम्" इति । प्रजापतिश्चात्र व्यवस्थितानि बतान्याह,
"ब्राह्मणस्यैव शूद्राबमभोज्यं परिकीर्तितम् । माहुक्का नदज्ञानाहाकूचे सकृत्यिवेत् ॥ अभ्यासे च तदम्यस्येदाममत्रमगर्हितम् ।
मत्या चिरात्रं कुर्वीत आक्रमभ्यासतवरेत्” इति ॥ जाताशौचेन मृताशौचेन वा संयुकस्य पुरुषस्थाचं सूतकात्रम् । तबिन्दा च मनुना दर्शिता,_ "सूतानी रजकस्थानं चोरल्याचं तथैवच । * रतेभ्योऽन्यत्र भोव्यानाः, इति मु. । + सक्षानं,-इति मु.।
39
For Private And Personal Use Only