SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः। [११ अ.। श्वा चैव सप्त जन्मानि इत्येवं मनुरुक्रवान् ॥ शूद्रानेनोदरस्थेन यः कश्चिम्रियते दिजः। स भवेत् सूकरो ग्राम्यस्तस्य वा जायते कुले"-इति ॥ आपस्तम्बोऽपि, “यस्तु भुञ्जीत शूद्रानं मासमेकं निरन्तरम् । दद्द अन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ।। शूद्रानं शूट्रसंस्पर्ग: शूट्रेण च महासनम् । एट्राज्ञानागमश्चैव ज्वलन्तमपि पातयेत् ॥ श्राहिताग्निस्तु यो विप्रः भूदानेन प्रवर्त्तते । पञ्च तस्य प्रणश्यन्ति श्रात्मा ब्रह्म त्रयोऽग्रयः” इति ॥ मुमन्तुरपि. "राजानं तेज श्रादत्ते शट्रानं ब्रह्मवर्चसम् । श्रायुः सुवर्णकाराचं यशशर्मावकृत्तिनः ॥ कारुकाचं प्रजा हन्ति बलं निर्णजकस्य च। गणान्नं गणिकानञ्च लोकेभ्यः परिकृन्तति । रूपं चिकित्मिकल्यानं पुंश्चल्याश्च तथा श्रियम्। विष्ठा वाढषिकस्थानं शस्त्रविक्रयिणो मलम् ॥ * जन्मानीत्येवं मनुरुवाच ह,-इति मु. । + शूद्रसम्पर्कः, इति मु.।। + यशवर्मप्रवर्तिनः,-इति मु०। यशश्चमावर्तिनः, इत्यन्यत्र पाठः। S पुंस्वप्याखानमिन्द्रियम्, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy