SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११ 1 प्रायखितकाण्डम् । श्राघ्रात्वा चोमणा चैव स्पृष्ट्वा च प्रतिग्टह्य च । प्रशस्य स्वस्ति चेत्युक्वा भोक्तैव तु न संशयः ॥ एते दोषा भवन्तौह शूद्रान्नस्य प्रतिग्रहे । अनुग्रहन्तु वक्ष्यामि मनुना चोदितं पुरा ॥ श्रमं वा यदि वा पकं शूद्रान्नमुपमाधयेत् । किल्विषं भजते भोक्ता यश्च विप्रः पुरोहितः ॥ गुर्व्वर्थं ह्यतिथौनान्तु भृत्यानान्तु विशेषतः । प्रतिग्टह्य प्रदातव्यं न तु तृप्येत् स्वयं ततः ॥ शुद्रावरसपुष्टस्य ह्यधीयानस्य नित्यशः । जपतो तो वाऽपि गतिरूर्द्धा न विद्यते ॥ षण्मासानथ यो भुङ्क्ते शुद्रस्यान्नं निरन्तरम् । जौवनेव भवेत् शूद्रो मृतः श्वा चापि जायते ॥ कृत्यैव निवृत्तिं यः शूद्रावान्वियते दिजः । श्राहिताग्निर्व्विशेषेण च शूद्रगतिभाग्भवेत्” इति ॥ व्यासोऽपि - * www. kobatirth.org साकयेत् — इति मु० । + गमिष्यति,बति मु० | Acharya Shri Kailassagarsuri Gyanmandir "शुद्रावरपुष्टस्य दित्सोरपि च नित्यशः । यजतो जुहतो वाऽपि गतिरूर्द्धा न विद्यते ॥ मृतसूतकपुष्टाङ्गो दिजः शूद्रान्नभोजनः । अहमेव न जनामि कां कां योनिं निगच्छति । ॥ भोद्वादश जन्मानि दश जन्मानि सूकरः । For Private And Personal Use Only ३०३
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy