SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६० पराशरमाधवः । (१२ अ.। मैथुने स्नानमृतकालविषयम् । तदाह शातातपः,-- "मृतौ तु गर्भशंकित्वात् स्नानं मैथुनिनः स्मृतम् । अन्तौ तु यदा गच्छेत् शौचं मूत्रपुरोषवत्' इति । वमनादौ विशेषमाह मनुः,-- "वान्तो विरिक्तः स्नात्वा तु तप्राशनमाचरेत् । आचामेदेव भुक्ताऽन्नं स्वानं मैथुनिनः स्मृतम्”-इति । भुक्ताऽनं अनन्तरं वान्तः श्राचामेदित्यर्थः । अथ प्रायश्चित्तिनः पुनः संस्कारनिमित्तान्याह,अज्ञानात् प्राश्य विषमचं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति बयोवर्णा दिजातयः ॥२॥ इति । अयञ्च संस्कारो व्रतचरणानन्तरभावी। तत्र वचनानि च पूर्बाध्यायश्व प्रायश्चित्तप्रसङ्गादुदाहतानि ।। श्राद्यसंस्कारवत् पुनः संस्कारेऽप्य जिनादिप्राप्तावपवदति,-- अजिनं मेखला दण्डा भैक्ष्यचर्या व्रतानि च । निवर्तन्ते विजातीनां पुनः संस्कारकर्मणि ॥३॥ इति । अजिनादिवद् वपनमपि निवर्तते । तदाह विष्णुः । “सर्वेष्येतेषु द्विजानां प्रायश्चित्तान्ने भूयः मंस्कारं कुर्य्यात् । वपनमेखलादण्डभेचच-व्रतानि पुनः संस्कारकर्मणि वर्जनीयानि"--इति । व्रतानि सौम्यप्राजापत्यादौनि, मधुमांमाञ्जनादिवर्जनानि च । * तत्र पुरीषवत्,-इति शा० । + तत्रैव साक्षिवचनानि,-इति पा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy