________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
पराशरमाधवः ।
(१२ अ.।
मैथुने स्नानमृतकालविषयम् । तदाह शातातपः,--
"मृतौ तु गर्भशंकित्वात् स्नानं मैथुनिनः स्मृतम् ।
अन्तौ तु यदा गच्छेत् शौचं मूत्रपुरोषवत्' इति । वमनादौ विशेषमाह मनुः,--
"वान्तो विरिक्तः स्नात्वा तु तप्राशनमाचरेत् ।
आचामेदेव भुक्ताऽन्नं स्वानं मैथुनिनः स्मृतम्”-इति । भुक्ताऽनं अनन्तरं वान्तः श्राचामेदित्यर्थः ।
अथ प्रायश्चित्तिनः पुनः संस्कारनिमित्तान्याह,अज्ञानात् प्राश्य विषमचं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति बयोवर्णा दिजातयः ॥२॥ इति ।
अयञ्च संस्कारो व्रतचरणानन्तरभावी। तत्र वचनानि च पूर्बाध्यायश्व प्रायश्चित्तप्रसङ्गादुदाहतानि ।।
श्राद्यसंस्कारवत् पुनः संस्कारेऽप्य जिनादिप्राप्तावपवदति,-- अजिनं मेखला दण्डा भैक्ष्यचर्या व्रतानि च । निवर्तन्ते विजातीनां पुनः संस्कारकर्मणि ॥३॥ इति ।
अजिनादिवद् वपनमपि निवर्तते । तदाह विष्णुः । “सर्वेष्येतेषु द्विजानां प्रायश्चित्तान्ने भूयः मंस्कारं कुर्य्यात् । वपनमेखलादण्डभेचच-व्रतानि पुनः संस्कारकर्मणि वर्जनीयानि"--इति । व्रतानि सौम्यप्राजापत्यादौनि, मधुमांमाञ्जनादिवर्जनानि च ।
* तत्र पुरीषवत्,-इति शा० । + तत्रैव साक्षिवचनानि,-इति पा० ।
For Private And Personal Use Only