SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रायवित्तकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir १२ ० ।] पूर्वाध्याया दावमेध्यरेतो गोमांसविण्मूत्रप्राशने चान्द्रायणमित्युकम् । तत्कामकारविषयम् । श्रतएव तत्र बालापत्य सहभोजनमस्माभिरुदाच्चतम् । श्रच त्वकामतोविएसूत्रादिभोजने प्रायवित्तमाह विएमूचभोजी शुद्ध्यर्थं* प्राजापत्यं समाचरेत् । पञ्चगव्यश्च कुर्व्वीत स्नात्वा पौत्वा शुचिर्भवेत् ॥४॥ इति । ** ३६५ प्राजापत्यं चरित्वा पश्चात् पञ्चगव्येनैव स्वानं कृत्वा तत्पञ्चगव्यं प्राभ्य शुद्धो भवति । एतच्च पुनः संस्कारात् प्रागेव कर्त्तव्यम् । “प्रायवित्तान्ते भूयः संस्कारं कुर्य्यात् ” - - इतिविष्णुवचनात् । जले तु विएसूत्रोपहते कूर्मपुराणोक्तं द्रष्टव्यम् - "अपोमूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा । तदा सान्तपनं कृच्छ्रं व्रतं पापविशोधनम्” इति ॥ चतुर्षु वर्णेषु यः कोऽपि स्वात्मघातार्थमुद्यम्य कथंचिद्वातात् प्रागेव विवर्त्तते तस्य प्रायवित्तं प्रश्नपूर्व्वकमाह - , जलानिपतने चैव प्रव्रज्याऽनाशकेषु च । प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते ॥ ५ ॥ प्राजापत्ययेनैव तीर्थाभिगमनेन च । वृषैकादशदानेन वर्णाः शुद्ध्यन्ति ते चयः ॥ ६ ॥ ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे । सशिखं वपनं कृत्वा प्राजापत्यदयं चरेत् ॥ ७ ॥ विण्मूचस्य च शुद्ध्यर्थं इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy