SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ.] प्रायश्चित्तकाण्डम् । २६१ विसानि भक्षयत्येकं पुण्डरीक धारयति खरैर्वराहयुर्याति कृष्णा धेनुं कृष्णवत्मां नलदमाली दक्षिणभिमुखाव्रजति"-इत्यादि । खपाध्यायविदश्च खरस्य भाविसूचकं वचनमाहुः,-- "आरोहणं गोवृषकुञ्जराणं प्रासाद लागवनष्यतौनाम् । विष्ठाऽनुलेपोरुदितं* मृतञ्च खनेष्वगम्यागमनञ्च धन्यम् ।। कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना । अवगृहति यं खप्ने मृत्यु तस्य विनिर्दिशेत्”--इति। एतत्मव॑मभिप्रेत्य स्खप्राधिकरणे भगवान् वादरायणः सूत्रयामास । “सूचकश्च हि श्रुतेराचक्षते च तदिदः (व० ३ १०२ पा. ४ सू.)"-इति । तत्र भाव्यरिष्टसूचके दुःखप्ने दृष्टे मति प्रानरुत्थाय तनिमित्तकं स्वानं कर्त्तव्यम् । तथा, भुक्रेऽने वान्ते मति नदैव स्नातव्यम्। तथा, चौरमैथुनप्रेतधूमाघाणेषु च स्नानमाचरेत् । एवं दुर्जनस्पर्शनादावपि स्वानं द्रष्टव्यम् । तदाह थमः,-- ____ "अजीर्णऽभ्युदिते वान्ते चुरकर्मणि मैथुने । दुःखप्ने दुर्जनस्पर्श खानमेव विधीयते”-इति ॥ वृद्धपराशरोऽपि,-- “दुःस्वप्ने मैथुने वान्ते विरिके चुरकर्मणि । चितियूपश्मशानानां स्पर्शने स्वानमाचरेत्” इति । * रुधिरं,-इति मु.। 1 उपग्रहति, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy