________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
.
पराशरमाधवः ।
[१.प.।
ग्रासापचयभोजी १) मन् पक्षशेष समापयेत् । तथैव शुक्लपक्षादौ ग्रासं भुनौत चापरम् ।
ग्रासोपचयभोजी(२) सन् पक्षशेषं समापयेत्” इति ॥ चान्द्रायणङ्गत्वेन त्रिषवणानं कर्त्तव्यम् । तदाह मनुः,
“एकैकं ह्रासयेत् पिण्डं कृष्णे रक्त च वर्द्धयेत् ।
उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणव्रतम्” इति । वपनादौतिकर्त्तव्यतान्तु* गौतम आह । “अथातश्चान्द्रायणम् । तस्योको विधिः कच्छ्रे । पवनव्रतं चरेत् । श्वोभूतां पौर्णमासौमुपवमेत्।
आप्यायस्व मन्ते पयांसि नवोनव इति चैताभिस्तर्पणम् । श्राज्यहोमोहविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसो यद्देवा देवहेलनमिति चतस्भिराज्यं जुहुयात् । देवकृतस्येति चान्ते समिद्भिः। ॐ भूर्भुवः स्वर्महर्जनस्तपः सत्यं यशः श्रीरूविडोजोजः पुरुषोधर्मः शिव इत्येतैर्गामानुमन्त्रणम्। प्रतिमन्त्रं मनमा नमः स्वाहेति वा। ग्रामप्रमाणमास्थाविकारेण । चतु:समकणयावकशाकपयोदधिरतमूलफलोदकानि हवौंथोत्तरोत्तरप्रशस्तानि । द्वादशैतानि पौर्णमास्यां पञ्चदश ग्रासान् भुक्कैकापचयेनापरपक्षमनौयात्(२)। अमावास्यायामुपोथ्यकोपचयेन (४)
* वपनाद्यङ्गस्येतिकर्तव्यतान्तु, इति मु० ।
(१) प्रतिदिनमेकैकग्रासहासेोग्रासापचयः । (२) प्रतिदिनमेकैकग्रासद्धिम्र'सोपच यः । (३) एकापचयेन प्रतिदिनमेकैकग्रासापच येन । (४) एकोपच येन प्रतिदिन मे कैकग्रासया ।
For Private And Personal Use Only