________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५०
प्रावचित्तकाखम्।
२२५
हपापितं* पूरिकाशकुयादि। भुज्यते इति भोजनं भोज्यद्रव्यं, शूद्रस्य सम्बन्धि भोजनं शूद्रभोजनम् । तादृशतादिकं यथा भोकव्यं भवति, तदा परियादिग्टहेविव म शूद्रग्रहे भोकव्यं, किं तहि तद्ग्रहौवा शूद्रग्रहात् निर्गत्य नदीतौरादौ भुनौत। एतच क्षत्रियादिवर्णत्रयभोजनस्याभ्यनुज्ञानं मार्गश्राश्यादौ पूर्ववर्णसम्भवे वेदितव्यम् । श्रापदि थावता विना प्राणरक्षणं न भवति, तावदनमनुज्ञायते। न तु ततोऽधिकम् । अतएव छन्दोगा उगौथपर्वयुषस्तिकाण्डे परमापदं प्राप्तस्योषस्तेर्गजोकिष्टानां पुनर्गजपालोच्छिटानां कुल्माषाणां जौवनाय भक्षणं, ततोऽधिकस्य तदीयोछिटोदकपानस्य प्रतिषेधं चामनन्ति। “हन्तानुपानमिति, उच्छिष्टं वै मे पौतं स्थादिति होवाच, न खिदेतेऽयुच्छिष्टा इति, न वाजीविथमिमानखादमिति होवाच, कामो मउदकपानम्" इति । एतच, "मावानुमतिय प्राणात्यये तदर्शनात् (वे० ३१० ४पा. २८ सू०)" इत्यस्मिन् वैयासिके सूत्रे सम्यमीमांसितम् । सातिच भवति,
"जीवितात्ययमापनो योऽनमत्ति यतस्ततः ।
लिप्यते न स पापेन पनपत्रमिवाम्भमा"--इति ॥ याज्ञवल्क्योऽपि,
“श्रापड़तः संप्रग्रान् भुनानोऽपि यतस्ततः ।
• तेलपाषितं,-इति भा। + इत्यमेव पाठः सर्वत्र । ममतु, यदा,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only