SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [११ प.। तत्र प्रायश्चित्तमभिहितम् । तेनैव न्यायेन हौनवर्णत्वसाम्यात् "राजानं हरते तेजः” इत्यादिशास्त्राच्च क्षत्रियाद्यनभोजनेऽपि विप्रस्य प्रायश्चित्तं प्रमज्येत । अतस्तदपनुत्तये क्षत्रियाद्यन्नभोजनमनुजानाति,क्षत्रियश्चापि वैश्यश्च क्रियावन्ता शुचितता। तद्गृहेषु हिजैौज्यं हव्यकव्येषु नित्यशः॥१२॥ इति॥ क्रियावन्तौ विहिताध्ययनयजनादियुको। शचित्रतौ , व्रतं मात्ती धर्मः, तञ्च यथाविध्यनुष्ठितं शचि भवति, तद्युक्ती शचित्तौ । श्रौतस्मार्तधर्मनिष्ठयोः क्षत्रियवैश्ययोर्ट हेषु हव्ये कव्ये वा मिष्टेविप्रेमीक्रव्यम् । क्रियावन्तौ चित्रताविति विशेषणात् तदितरचत्रियादिविषयाणि नदबनिषेधशास्त्राणौत्यवगन्तव्यम्। तथाच चतुर्विंशतिमते तदननिषेधमभिप्रेत्य प्रायश्चित्तमभिहितम्, "महसन्तु जपेद्देव्याः चत्रियस्थानभोजने । तथोपवामं* वैश्यस्य महसं मार्द्धमेवच" इति । चियाववत् रुद्रावस्थापि तादिद्रव्यविशेषरूपस्याभ्यनुज्ञामार, तं तैलं तथा क्षौरं भक्ष्यं खेहेन पाचितम्। गत्वा नदीतटे विप्रो भुञ्जीयात् शूद्रभाजनम्॥१३॥इति॥ • रोपवासं, इति मु.। + रातैलेन,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy