________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
११ ० ।]
प्रायवित्तकाण्डम् |
मासमेकं व्रतं कुर्य्याद् भूयश्च न च भक्षयेत् । राजोवान् सिंहतुण्डांस मशकां * तथैवच । पाठोनरोहितौ चापि भच्या मध्येषु श्राङ्गिकाः । यामेचरान् जालपादानं प्रतुदान् नखविष्किरान् ॥ रक्तपादांस्तथा जग्ध्वा सप्ताहं व्रतमाचरेत् । तित्तिरिं च मयूरं च लावकञ्च कपिञ्जलम् || पाठीनचैव संवत्तं भोज्यानाह यमः सदा । भुक्का चोभयतोदन्तांस्तथैवैकशफानपि ॥ दष्ट्रिय तथा भुक्वा मांसं माझं समाचरेत् । माहिषं चाजमौरभ्रं मार्जीरं सौर्ममेवच || भचमार्गे समुद्दिष्टं यथ वे पार्षदं भवेत् । वाराहञ्च ततो भुक्वा महारष्यनिवासिनम् ॥ मांसमज्ञानतो ! भुक्का मासं प्रोक्तं समाचरेत् ।
नां मांसं शुष्कमांसमात्मार्थे च तथा कृतम् ॥
का भासतं कुर्य्यात् प्रयतः सुसमाहितः” - दूति ।
विशेषाः श्रवृत्तितारतम्यविषयत्वेन व्यवस्थापनीयाः । मुद्राचं सूतकानं चेत्यच ब्राह्मणस्य शूद्रासभोजन निषेधमभिप्रेत्य
* शललांख, - इति मु० ।
+ घलेवरांख जलजान्, - इति मु० ।
1 मांसमधे तथा, इति मु० ।
९ मत्या, - इति मु० ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
३२३