SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ११ ० ।] प्रायवित्तकाण्डम् | मासमेकं व्रतं कुर्य्याद् भूयश्च न च भक्षयेत् । राजोवान् सिंहतुण्डांस मशकां * तथैवच । पाठोनरोहितौ चापि भच्या मध्येषु श्राङ्गिकाः । यामेचरान् जालपादानं प्रतुदान् नखविष्किरान् ॥ रक्तपादांस्तथा जग्ध्वा सप्ताहं व्रतमाचरेत् । तित्तिरिं च मयूरं च लावकञ्च कपिञ्जलम् || पाठीनचैव संवत्तं भोज्यानाह यमः सदा । भुक्का चोभयतोदन्तांस्तथैवैकशफानपि ॥ दष्ट्रिय तथा भुक्वा मांसं माझं समाचरेत् । माहिषं चाजमौरभ्रं मार्जीरं सौर्ममेवच || भचमार्गे समुद्दिष्टं यथ वे पार्षदं भवेत् । वाराहञ्च ततो भुक्वा महारष्यनिवासिनम् ॥ मांसमज्ञानतो ! भुक्का मासं प्रोक्तं समाचरेत् । नां मांसं शुष्कमांसमात्मार्थे च तथा कृतम् ॥ का भासतं कुर्य्यात् प्रयतः सुसमाहितः” - दूति । विशेषाः श्रवृत्तितारतम्यविषयत्वेन व्यवस्थापनीयाः । मुद्राचं सूतकानं चेत्यच ब्राह्मणस्य शूद्रासभोजन निषेधमभिप्रेत्य * शललांख, - इति मु० । + घलेवरांख जलजान्, - इति मु० । 1 मांसमधे तथा, इति मु० । ९ मत्या, - इति मु० । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ३२३
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy