________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
दध्नः चौरस्य तक्रस्य पानीयस्य रणस्य च ॥ वेणुवैणवभाण्डानां लवणानां तथैवच । मृन्मयानाञ्च हरणे मृदोभस्मनएवच ॥ अजानां पक्षिणाञ्चैव तैलस्य च तस्य च । मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम् ॥ अन्येषां चैवमादौनां मद्यानामोदनस्य च ।
पक्वान्नानाञ्च सर्वेषां तन्मल्याट्विगुणो दमः” इति । तदल्पप्रयोजनविषयम् । स्वल्पप्रयोजनद्रव्यापहारादीनां न दण्डइत्याह मनुः,
"द्विजोऽध्वगः चौणवृत्तिः द्वाविजू द्वे च मूलके । श्राददानः परक्षेत्रान्न देयं दातुमर्हहि ॥ चणकब्रोहिगोधूमयवानां मुगमाषयोः । अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि स्थितैः ॥ तथैव सप्तमे भने भक्कानि षडनग्नता।
अश्वस्तनविधानेन हर्तव्यं होनकर्मणा" इति । महापराधेऽपि ब्राह्मणस्य न बधदण्ड इत्याह याज्ञवल्क्यः,
"सचिहं ब्राह्मणं कृत्वा स्वराष्ट्रादिप्रवासयेत् ।
महापराधिनमपि ब्राह्मणं नैव घातयेत्'-दूति । अपि तु ललाटे चिहं कृत्वा स्वदेशानिर्वासयेत् । तथाच मनुः,
"गुरुतल्ये भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्मास्याशिराः पुमान्" इति । एतच्चाङ्कनादि प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं, न तु प्राय
For Private And Personal Use Only