SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । एतत् सर्व समासेन जयपत्रे विलेखयेत्” इति ॥ वसिष्ठोऽपि, "प्राविवाकादिहस्ताङ्क मुद्रितं राजमुद्रया। सिद्धेऽर्थ वादिने दद्याज्जयिने जयपत्रकम्” इति ॥ जयपत्रभेदमाह कात्यायनः, "अनेन विधिना लेख्यं पश्चात्कार्य विदुर्बुधाः । तिरस्कारक्रिया यत्र प्रमाणेनैव वादिना ॥ पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते । अन्यवाद्यादिहीनेभ्य इतरेषां विधीयते ॥ वृत्तानुभावामन्दिग्धों तच्च स्थाद्राजपत्रकम्”--इति ॥ आज्ञाप्रज्ञापनापत्रयोर्लक्षणमाह वसिष्ठः, "त्राज्ञाप्रज्ञापनापत्रे वे वसिष्ठेन दर्शिते । सामन्तेष्वथ मृत्येषु राष्ट्रपालादिकेषु च ॥ कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते । एत्तिकपुरोहिताचार्थसामान्येन्तर्हितेषु तु । कार्य निगद्यते येन पत्रं प्रज्ञापनं यतःt"--इति ।। जानपदमपि पचं पुनर्व्यासेन निरूपितम्, "लेख्यं जानपदं लोके प्रमिथस्थानलेखकम् । • इत्यमेव पाठः सर्वत्र । मम तु, हस्ताङ,-इति पाठः प्रतिभाति । + वृत्तानुवादसंसिद्धं,-इवि का। इत्यमेव पाठः सर्वत्र । मम तु, मतम्, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy