SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । राजवंशक्रमयुतं वर्षमासार्थवासरैः* ॥ पिटपूर्वं नामजातिज्ञातिकर्णिकयोर्लिखेत् ।। द्रव्यभेदप्रमाणञ्च वृद्धिश्चोभयमम्मताम्" इति ॥ वसिष्ठोऽपि,-- "कालं निवेश्य राजानं स्थानं निवसनं तथा। दायकं ग्राहकं चैव पिटनाना च संयुतम् । जातिं गोत्रच्च शाखाञ्च द्रव्यमाधि समयकम् । वृद्धिग्राहकहस्तञ्च विदितार्थो च माक्षिणो"--इति ॥ याकहस्तनिवेशनप्रकारमाह याज्ञवल्क्यः, "समाप्तेऽर्थ रणौ नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यत्पत्रोपरि लेखितम्"--इति ॥ चणिवत् माचिभिरपि वहस्तनिवेशनं कर्त्तव्यमित्याह मएव, "माक्षिणश्च खहस्तेन पिढनामकपूर्वकम् । अत्राहममुकः माची लिखेयुरिति ते ममाः ॥ उभयाभ्यर्थितेनैवं मया ह्यमुकसूनुना। लिखितं ह्यमुकेनेति लेखकस्वन्ततो लिखेत्”--इति ।। पूर्व लौकिकलिखितन्तु वृहस्पतिना सप्तविधत्वं दर्शितं, व्यासस्तु प्रकारान्तरेणाष्टविधत्वमाह,-- * वर्षमासार्द्धवासरः,-इति का।। । इत्यमेव पाठः सर्वत्र । मम तु, पिटपूर्व नाम जाति धनिकर्णिक योनिखेत,-इति पाठः प्रतिभाति । । इत्यमेव पाठः सर्वत्र । मम तु, निवेश्य,-इति पाठः प्रतिभाति । त्यमेव पाठः सर्वत्र। मम तु, लिखितस्य, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy