SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra # www. kobatirth.org व्यवहार काण्डम् । दत्तं मयाऽमुकौयाय दानं सब्रह्मचारिणे" - इति ॥ 'अपरमपि विशेषं सएवाह, - Acharya Shri Kailassagarsuri Gyanmandir “स्वनिवेशं प्रमाणञ्च स्वहस्तच लिखेत् स्वयम् । मतं मेऽमुकपुचस्याप्यमुकस्य महीपतेः ॥ सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनौयो भवद्भिः * । सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयोभूयो याचते रामचन्द्र : " - इति । अयपत्रे विशेषमाह व्यासः, - “व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः । जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥ अङ्गमं स्थावरं येन परौक्ष्याप्यात्ममालतम् । नानाऽभिशापसन्दिग्धे यः सम्यक् विजयी भवेत् ॥ तस्य राज्ञा प्रदातव्यं जयपत्रं सुलेखितम् । पूर्णान्तर क्रियापादं प्रमाणं तत्परौक्षणम् ॥ मिदं स्मृतिवाक्यञ्च यथा सभ्यविनिश्चितम् । <E एतदनन्तरं, तस्मै राज्ञा प्रदातव्यं जयपत्रं सुलेखितम् । पूर्व्वपूक्रियायुक्तं प्रमाणं तत्त्ववेदिभिः, -- इत्ययं लोकः का० शा० पुस्तकयोर्दृश्यते । For Private And Personal Use Only + इत्थमेव सर्व्वत्र पाठः । मम तु पूर्वोत्तर क्रियापादं - इति पाठः S प्रतिभाति । 12
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy