________________
Shri Mahavir Jain Aradhana Kendra
#
www. kobatirth.org
व्यवहार काण्डम् ।
दत्तं मयाऽमुकौयाय दानं सब्रह्मचारिणे" - इति ॥
'अपरमपि विशेषं सएवाह, -
Acharya Shri Kailassagarsuri Gyanmandir
“स्वनिवेशं प्रमाणञ्च स्वहस्तच लिखेत् स्वयम् ।
मतं मेऽमुकपुचस्याप्यमुकस्य महीपतेः ॥ सामान्योऽयं धर्मसेतुर्नृपाणां
काले काले पालनौयो भवद्भिः * । सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयोभूयो याचते रामचन्द्र : " - इति ।
अयपत्रे विशेषमाह व्यासः, -
“व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः । जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥ अङ्गमं स्थावरं येन परौक्ष्याप्यात्ममालतम् । नानाऽभिशापसन्दिग्धे यः सम्यक् विजयी भवेत् ॥ तस्य राज्ञा प्रदातव्यं जयपत्रं सुलेखितम् । पूर्णान्तर क्रियापादं प्रमाणं तत्परौक्षणम् ॥ मिदं स्मृतिवाक्यञ्च यथा सभ्यविनिश्चितम् ।
<E
एतदनन्तरं, तस्मै राज्ञा प्रदातव्यं जयपत्रं सुलेखितम् । पूर्व्वपूक्रियायुक्तं प्रमाणं तत्त्ववेदिभिः, -- इत्ययं लोकः का० शा० पुस्तकयोर्दृश्यते ।
For Private And Personal Use Only
+ इत्थमेव सर्व्वत्र पाठः । मम तु पूर्वोत्तर क्रियापादं - इति पाठः
S
प्रतिभाति ।
12