SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra CC www. kobatirth.org पराशर माधव: लभ्योऽर्थः । अत्र यद्यपि धनदात्त्वं वाणिज्यादिकने तथापि निबन्धकर्त्तुरेव पुष्यं तदुद्देशेनैव तत्प्रवृत्तेः । व्यामोऽपि - ; " राज्ञा तु स्वयमादिष्टः सन्धिविग्रहलेखकः । ताम्रपट्टे पटे वाऽपि प्रलिखेद्राजशासनम् । क्रियाकारकसम्बन्धं समासार्थक्रियाऽन्वितम्" - दति ॥ ; क्रियाकारकयोः सम्बन्धो यस्मिन् शामने, तत्तथोकम् । समामार्थक्रियाऽन्वितं सङ्क्षिप्तार्थ, क्रियया ममक्रियया ममन्त्रितमित्यर्थः । तत्र लेखनौयार्थमाह याज्ञवल्क्यः, - * Acharya Shri Kailassagarsuri Gyanmandir “विलिखेदात्मनो वंश्यानात्मानं च महीपतिः । प्रतिग्रहपरीमाणं दानभेदोपवर्णनम् " - इति ॥ व्यासोऽपि - "सवर्षमा मप चाहर्नु पना मोपलचितम् । प्रतिग्रहौटजात्यादिमगोत्रब्रह्मचारिकम् ॥ स्थानं वंशानुपूर्वञ्च देशं ग्राममुपागतम् । ब्राह्मणांस्तु तथैवान्यान्मान्यानधिकृतान् लिखेत् ॥ कुटुम्बिनायका यस्य दूतवेद्यमहत्तराः । ते च चण्डालपर्य्यन्ताः सर्वान् सम्बोधयम्निति ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । तदुद्देशेनैव तदुद्दिश्य प्रवृत्तेः - इति शा० मम तु. तत्प्रवृत्तेः - इति पाठः प्रतिभाति । 1 श्यानुप च इति का For Private And Personal Use Only नेव
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy