________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
यवहारकायहम्।
एवंविधं राजहतं शासनं समुदाहतम् । देशादिकं यस्य राजा लिखितन्तु प्रयच्छति ॥ मेवा शौर्यादिना तुष्टः प्रसादलिखितन्तु तत् । पूर्वोत्तरक्रियापादनिर्णयान्तं यदा नृपः ।
प्रदद्यात् जयिने लेख्यं जयपत्रं तदुच्यते"-दति ॥ यत्तु पूर्वमुदाहतं, “लिखितं दशधा स्मृतम्" इति । तत्तु विपदं सम्मतं , लौकिकस्य सप्तबिधत्वात् राजपत्रस्य त्रिविधत्वात् । शासनमेकं, जयपत्रं द्वितीयं, राज्ञः भासनपत्रयोरेकीकरण हतौवं द्रष्टव्यम् । वमिष्ठस्तु तयोर्भेदमाश्रित्य चातुर्विध्यमाह,
“शाम प्रथमं ज्ञेयं जयपत्र तथाऽपरम् ।
प्राजापत्रं प्रमादोत्थं राजकीयं चतुर्विधम्" इति ॥ शासनजयपत्रे पूर्वमुदाहते। तत्र शासने विशेषमाह याजवसक्यः,
"दत्वा भूमिं निबन्ध वा कृत्वा लेख्यन्तु कारयेत् ।
अागामिभद्रनपतिपरिज्ञानाय पार्थिवः”-दति ॥ अत्र निबन्धो वाणिज्याधिकारिभिः प्रतिवर्ष प्रतिमामञ्च किञ्चिद्धनमम्मै ब्राह्मणायास्यै देवतायै वा देयमित्यादि प्रभुसमय
- समन्वितं,-इति पाा० स.। मम तु, सम्पन्न,-इति पाठः
प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, आजाप्रसादपत्रयोरेकीकरणेन,
इति पाठः प्रतिभाति ।
For Private And Personal Use Only