SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - यवहारकायहम्। एवंविधं राजहतं शासनं समुदाहतम् । देशादिकं यस्य राजा लिखितन्तु प्रयच्छति ॥ मेवा शौर्यादिना तुष्टः प्रसादलिखितन्तु तत् । पूर्वोत्तरक्रियापादनिर्णयान्तं यदा नृपः । प्रदद्यात् जयिने लेख्यं जयपत्रं तदुच्यते"-दति ॥ यत्तु पूर्वमुदाहतं, “लिखितं दशधा स्मृतम्" इति । तत्तु विपदं सम्मतं , लौकिकस्य सप्तबिधत्वात् राजपत्रस्य त्रिविधत्वात् । शासनमेकं, जयपत्रं द्वितीयं, राज्ञः भासनपत्रयोरेकीकरण हतौवं द्रष्टव्यम् । वमिष्ठस्तु तयोर्भेदमाश्रित्य चातुर्विध्यमाह, “शाम प्रथमं ज्ञेयं जयपत्र तथाऽपरम् । प्राजापत्रं प्रमादोत्थं राजकीयं चतुर्विधम्" इति ॥ शासनजयपत्रे पूर्वमुदाहते। तत्र शासने विशेषमाह याजवसक्यः, "दत्वा भूमिं निबन्ध वा कृत्वा लेख्यन्तु कारयेत् । अागामिभद्रनपतिपरिज्ञानाय पार्थिवः”-दति ॥ अत्र निबन्धो वाणिज्याधिकारिभिः प्रतिवर्ष प्रतिमामञ्च किञ्चिद्धनमम्मै ब्राह्मणायास्यै देवतायै वा देयमित्यादि प्रभुसमय - समन्वितं,-इति पाा० स.। मम तु, सम्पन्न,-इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, आजाप्रसादपत्रयोरेकीकरणेन, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy