SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशर माधवः । गृहचेचादिकं क्रीत्वा तुल्यमूल्याचरान्वितम् । पत्रङ्कारयते यत्र* क्रयलेख्यं तदुच्यते ॥ जङ्गमं स्थावरं बद्धं यत्र लेख्यं करोति यः । गोप्य भोग्यक्रियायुक्तमाधिलेख्यन्तु तन्मतम् ॥ ग्रामादिसमयात् कुर्य्यात् मतं लेख्यं परस्परम् । राजाविरोधिधर्मार्थं संवित्पत्रं वदन्ति तत् ॥ वस्त्रहीनः कान्तारे लिखितं कुरुते तु यत् । कर्माणि ते करोमीति वासपत्रं तदुच्यते ॥ धनं या गृहीत्वा तु स्वयं कुर्य्याच्च कारयेत् । उद्धारपत्रं तत्प्रोकं ऋणलेख्यं मनौषिभिः ॥ दत्वा भूम्यादिकं राजा ताम्रपत्रे पटेऽथ वा । शासनं कारयेत् धर्मे स्थानवंश्यादिसंयुतम् ॥ अनाच्छेद्यमनाहाय्यं सर्वभाव्य विवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥ दातुः पालयितुः स्वर्गं हर्तुर्नरकमेव च । षष्ठिवर्षसहस्त्राणि दानच्छेद फलं लिखेत् ॥ समुद्रं वर्षमासादिधनाभ्यञ्चाचरान्वितम् । दानमेवेति लिखितं सन्धिविग्रहलेखकैः ॥ Acharya Shri Kailassagarsuri Gyanmandir * यत्तु - इति ग्रन्थान्तरीयः पाठः समीचीनः । + गोप्यं, - इति का० । | स्थानपश्वादिकं युतम्, -- इति शा० स० । 6 पालयतः, -- इति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy