________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाड़म् ।
"माक्षिणामेव निर्दिष्टः महालक्षणनिश्चयः । लिखितस्थाधुना वच्मि विधानमनुपूर्वशः ॥ पणादिकेऽपि बमये धाभिः सजायते थतः । धानाऽचराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ देशाचारयुतं वर्षमासपशादिद्धिमत् । पणिमाफिलेखकानां इलाई लेख्यमुच्यते ॥ राजलेख्यं खाननं खालिसितं तथा ।
लेख्यश्च त्रिविधं प्रोकं वित्तमदात् विधा पुनः" इति ॥ एतत्त्रयं दिविधेन संग्रहाति वसिष्ठः,
"सौकिकं राजकीयञ्च लेख्यं विद्याविलक्षणम्” इति । तयोरवान्तरभेदामाह वृहस्पतिः,
"भागदानक्रयाधामसंविधामणादिभिः । सप्तधा सौकिकं लेख्यं त्रिविधं राजशासनम् ॥ भ्रातरः मंविभक्का ये वरच्या तु परस्परम् । कुर्वन्ति भागपत्राणि भागलेल्यं तदुच्यते ॥ भूमि दत्वा तु यत्पचं कुर्वन्|| चन्द्रार्ककालिकम् । अनाच्छेद्यमनाहायं दामलेख्यन्तु तद्विदुः ॥ .
* इत्यमेव पाठः सर्वत्र । मम तु, साक्षिणामेष,-इति पाठः प्रतिभाति । । माण्मासिकेऽपि,-इति ग्रन्यान्तरे पाठः । । वित्तं तद्दधा पुनः, ---इति का० । 5 वरूपात,-इति शास। || इस्य मेव पाठः सर्वत्र । मम तु, कर्यात, इति पाठः प्रतिभाति ।
For Private And Personal Use Only