________________
Shri Mahavir Jain Aradhana Kendra
СИ
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
1
धर्म्मपालेन राज्ञा मह्यं दत्तं मदीयमेवैतत् क्षेत्रम् । अथ चैकस्यैवं प्रतिज्ञा, - मत्यं नयवर्मास्येन दत्तम्, एतस्य हस्ताद्धपालेनैतत् क्षेत्रं क्रयेण गृहीत्वा मह्यं दत्तम् - इति । सन्ति च दयोरपि वादिनोः साचिणः । तत्रेदमुक्तम्, -दयोर्विवदतोरर्थे - इति । श्रयमर्थः । यस्य विवदमानस्य पूर्वपचो भवेत् पूर्वकालिकस्य दानस्य स्वत्वहेतुतथोपन्यासेन यः पक्षो भवेत्, तस्य साक्षिणः सभ्यैः प्रष्टव्या भवेयुः । अन्यतरस्य साचिणश्च । तेषामुत्तरकालदानसाचिणाममाचिप्रायत्वात् । यदा पुनरितरप्रतिज्ञा, तदाऽर्थवशेन एतस्य हस्तात् क्रौला म दत्तमित्यादि तु पूर्वदानोपन्यासपद्यस्याधर्यमकिञ्चित्करत्वं भवेत्, तदा पश्चात्प्रतिजानानस्य साचिणः । पूर्ववादिनः पूर्वपक्षेऽधरीभृते भवन्युत्तरवादिनः, इति । साच्यमन्तरेण ज्ञानोपायानाह नारदः, - “श्रसाचिप्रत्ययास्त्वन्ये षड्वादाः परिकीर्त्तिताः 1 उल्का हस्तोऽग्रिदो ज्ञेयः शस्त्रपाणिश्च घातकः ॥ केशाकेशि गृहीतश्च युगपत्पारदारिकः । कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता ममोपगः ॥ तथा कुठारपाणिस्तु वनच्छेत्ता प्रकीर्त्तितः । प्रत्यग्रचिर्विज्ञेयो दण्डपारुय्यवन्नरः । श्रमाचिप्रत्यया ह्येते पाठ्ये तु परीक्षणम्" - इति ।
-
शङ्खलिखितावपि । “केशा के शिग्रहणात् पारदारिक उल्काहस्तोऽग्निदग्धा शस्त्रपाणिर्घातकः लोप्तहस्तश्चोरः "-- इति । साक्षिनिरूपणोपसंहारपुरःसरं लिखित निरूपणं करोति बृहस्पतिः, -
* कात्र, न प्रष्टव्याः, -- - इति भवितुमुचितम् ।
For Private And Personal Use Only