SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाम् । माक्षिणमनेकविधावपायान् विभजते हस्पतिः, "माहिवैधे प्रभूतास्तु ग्राह्याः साम्ये गुणचिताः । गुणिवैधे क्रियायुक्ताः साम्ये तु शुचिमत्तराः" इति ॥ मनुरपि, “न हि तं प्रतिग्टलीयात् माक्षिद्वैधे नराधिपः । समेषु तु गुणोत्तष्टान् गुणिवैधे द्विजोत्तमान्”-इति ॥ यत्तु कात्यायमेनोकम्,"माक्षिणां लिखितानाञ्च निर्दिष्टानाञ्च वादिनाम् । तेषामेकोऽन्यथावादी भेदात् सर्व न साक्षिणः” इति ॥ तत्र सर्वशब्देनान्यथावादिमहितानामेव बहनामसाक्षित्वमुकं, न पुनः केवलानामिति मन्तव्यम्। अन्यथा, वैधे बहनामिति वचनविरोधात् । माक्षित्वे विशेषान्तरमाह नारदः, “दयोर्विवदतोरर्थ इयोः मास च साक्षिषु । पूर्वपक्षो भवेद् यस्य भावयेत् तस्य माक्षिण: ॥ श्राधयं पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवाद साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः" इति ॥ पत्रोदाहरणम् । यत्रैकः क्षेत्र प्रतिग्रहेण प्राप्य भुक्का त्यका मकुटुम्बो देशान्तरं प्राप्तः। पुनरन्येन लब्धं भुक्रञ्च । मोऽपि देशविलवादिना देशान्तरं सकुटुम्बो गतः । पुनस्तौ दावपि चिरन्तनकालापगमे स्ववृत्तिलोभेन खकीयमागत्य क्षेत्रम्' । अन्योऽपि प्रतिजानौते : * एतावमात्रमेव पचते सर्वेषु पुस्तकेषु । मम तु, सकौयमागत्य क्षेत्र मेकः प्रसिजानौते नयवमाख्येन मां द मदोयमेवैतत् क्षेत्रम्,इति पाठा प्रतिमानि । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy