SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । एषामन्यतमत्वेन यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषन्तु प्रवक्ष्याम्यनुपूर्वशः ॥ लोभात् महलं दण्ड्यस्तु मोहात् पूर्व तु माहसम् । भयाद्वै मध्यमं दण्ड्यो मैश्यात्पूर्वं चतुर्गुणम् ॥ कामाद्दशगुणं पूर्व क्रोधानु द्विगुणं परम् । अज्ञानाद् द्वे पते पूर्ण वालिण्याच्छतमेव तु ॥ एतानाहुः कृटमाक्ष्ये प्रोताम् दण्डान् मनौषिभिः । धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ कृटमाक्ष्यन्तु कुर्वाणान् बीन् वर्णान् धार्मिको नृपः । प्रवामयेद् दण्डयित्वा ब्राह्मणन्तु विवासयेत् ॥ यम्य पश्येत्तु मप्ताहादुकवाक्यस्य माक्षिणः । गगार्तिजातिमरणमृणं दाप्यं दमच मः" इति ॥ कात्यायनः, "माचौ माक्ष्यं न चेटूयात् समन्दण्डं वहे नृणाम्।। अतोऽन्येषु विवादेषु वितं दण्डमईति"-दति ॥ रहस्पतिः, "पाहतो यस्तु नागच्छेत् माचौ रोगविवर्जितः । मृणं दमञ्च दायः स्यात् त्रिपक्षात् परतस्तु मः ॥ अपृष्टमत्यवचने पृष्टस्याकथने तथा । मारिणच निरोडव्या गा दण्याच धर्मतः" इति । रोगोऽतिर्जातिमरणामां-इति शा० स० । 'त्यमेव पाठः सर्वत्र । मम सु, बहेदृणम्,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy