________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाबडम्।
जनमभ्यधिकच्चा) विज्ययंत्र माक्षिणः । तदर्थानुक्र विज्ञेयमेष सातिविधिः स्मृतः" इति ॥ कात्यायनोऽपि,
"मृणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । जने चाभ्यधिके चार्थ प्रोके माध्यं न मिध्यति ॥ देशं कालं धनं मंख्यां मानी जात्याकृती वयः ।
विसंवदेद् यत्र माक्ष्ये तदनुकं विदर्बुधाः"-दति ॥ कूटमाक्षिणमाह नारदः,
“श्रावयित्वा ततोऽन्येभ्यः माक्षित्वं यो विनिहुते।
म विनेयो भृशतरं कूटसाक्षी भवेद्धि म:'-दति ॥ याज्ञवल्क्यः,
"न ददातौह यः साक्ष्यं आननपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्योदण्यो न चैव हि"-इति ॥ कूटसाक्षिणो दण्डमाह मनुः,
"लोभान्मोहात् भयान्मश्चात् कामाकोधात्तथैवच । अज्ञानादालभावाच्च साक्ष्यं वितथमुच्यते ॥
* इत्यमेव पाठः सर्वत्र । तदप्यनुक्तं, --इति ग्रन्थान्तरौयस्त पाठः
समोचीनः । + रूपं,-इति का । इत्यमेव पाठः सर्वत्र । दण्डेन चैव हि,-इति ग्रन्थान्तरीयः पाठस्त समीचीनः ।
For Private And Personal Use Only