SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाबडम्। जनमभ्यधिकच्चा) विज्ययंत्र माक्षिणः । तदर्थानुक्र विज्ञेयमेष सातिविधिः स्मृतः" इति ॥ कात्यायनोऽपि, "मृणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । जने चाभ्यधिके चार्थ प्रोके माध्यं न मिध्यति ॥ देशं कालं धनं मंख्यां मानी जात्याकृती वयः । विसंवदेद् यत्र माक्ष्ये तदनुकं विदर्बुधाः"-दति ॥ कूटमाक्षिणमाह नारदः, “श्रावयित्वा ततोऽन्येभ्यः माक्षित्वं यो विनिहुते। म विनेयो भृशतरं कूटसाक्षी भवेद्धि म:'-दति ॥ याज्ञवल्क्यः, "न ददातौह यः साक्ष्यं आननपि नराधमः । स कूटसाक्षिणां पापैस्तुल्योदण्यो न चैव हि"-इति ॥ कूटसाक्षिणो दण्डमाह मनुः, "लोभान्मोहात् भयान्मश्चात् कामाकोधात्तथैवच । अज्ञानादालभावाच्च साक्ष्यं वितथमुच्यते ॥ * इत्यमेव पाठः सर्वत्र । तदप्यनुक्तं, --इति ग्रन्थान्तरौयस्त पाठः समोचीनः । + रूपं,-इति का । इत्यमेव पाठः सर्वत्र । दण्डेन चैव हि,-इति ग्रन्थान्तरीयः पाठस्त समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy