________________
Shri Mahavir Jain Aradhana Kendra
३०२
www. kobatirth.org
द्रव्यविषयः ।
पराशर माधवः ।
धान्यहर्त्ता दशगुणं दाप्यः स्याद्विगुणं दमम् " - इति ।
ग्रन्थिभेदकस्य दण्डमाह मनुः, -
"अङ्गुली ग्रन्थिभेदस्य केदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये बधमर्हति" - इति । अङ्गुली तर्जन्यङ्गुष्टौ । अतएव नारदः, -
“प्रथमे ग्रन्थिभेदानामङ्गन्यङ्गुष्ठयोर्वधः । द्वितीये चैव यच्छेषं तृतीये बधमर्हति ” - इति । वन्दिग्रहादीनां दण्डमाह याज्ञवल्क्यः, -
" वन्दिग्रहान् तथा वाजिकुञ्जराणां च हारिणः । प्रम घातकांचैव शूलानारोपयेन्नरान" - इति । श्रयमङ्गलिकेदनादिप्राणान्तिको दण्ड उत्तमसाहमप्राप्तियोग्य
Acharya Shri Kailassagarsuri Gyanmandir
"वधः सव्र्व्वस्वहरणं पुरान्निर्वासनाने |
तदङ्गच्छेद इत्युक्तः दण्ड उत्तमसाहसे”–इति
नारदस्मरणात् । क्षुद्रमध्यमोत्तमद्रव्येषु प्रथममध्यमोत्तममाहम
रूपदण्डनियमो नारदेन दर्शितः, -
"मामेषु यएवाते त्रिष दण्डोमनीषिभिः ।
Hua दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ” - इति । जात्यादिभेदेन तारतम्यमाह मनुः, -
“गुणं तु शुद्रस्य स्तेये भवति किल्विषम् । षोड़मैव तु वैश्यस्य द्वात्रिंशत् चत्रियम्य च ॥ ब्राह्मणस्य चतुःषष्टिः पूर्णञ्चापि गतं भवेत् ।
For Private And Personal Use Only