________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
पराशरमाधवः ।
हतौयतापे ताप्यन्तं ब्रयात्मत्यपुरस्कृतम्" इति । लोहशद्ध्यर्थमुचितजले निक्षिप्य पुनः सन्ताप्योदके निक्षिप्य पुनः सन्तापनं हतौयस्तापः । तस्मिन् तापे वर्त्तमाने धर्मावाहनादिमनमण्डपं पूर्बोक्रविधि विधाय पिण्डस्थमनिमेभिर्मन्त्रैरभिमन्त्रयेत् । मन्त्राश्च नारदेन दर्शिताः,
"त्वमने, वेदाश्चत्वारः त्वञ्च यज्ञेषु हयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थो हि भूतानां यथा वेत्मि शुभाशुभम् । पापं पुनासि वै यस्मात् तस्मात्यावक उसे ॥ पापेषु दर्शयात्मानमर्चिमान् भव पावक । अथवा शुद्धभावेषु गौतो भव हुताशन ॥ त्वमग्ने, सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव, जानौषे न विदुर्यानि मानुषाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं मंशयादस्माद्धर्मतस्त्रातुमर्हमि"-इति । तत्रादावेव ब्रीहिविमर्दनेन शोध्यस्य करौ लक्षयेत्। तदाह विष्णुः । “करौ विदितौ बौहिभिस्तस्थादावेव लक्षयेत्” इति । लक्षयेदित्यस्यार्थी नारदेन विवृतः,
"लक्षयेत्तस्य चिहानि हस्तयोरुभयोरपि ।
प्राकृतानीव गूढानि सत्रणान्यव्रणानि च ॥ * इत्यमेव पाठः सर्वत्र । मम तु, लोहमुद्धयोचितजले,-इति पाठः
प्रतिभाति ।
For Private And Personal Use Only