________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१२३
स्थित्वैकस्मिन् यतोऽन्यानि* ब्रजेत्मप्त वजिह्मगः ।। असंभ्रान्तः शनैर्गच्छेदक्रुद्धः सोऽष्टमं प्रति। न पातयेत्तामप्राप्य या भूमिः परिकल्पिता ॥ न मण्डसमतिक्रामेन चार्वागर्पयेत्पदम् ।
मण्डलञ्चाष्टमं गत्वा ततोऽग्निं विसृजेबरः” इति । अनिविसर्गच नवमे मण्डले कार्यः । तदाह पितामहः,
"अष्टम मण्डलं गत्वा नवमे निक्षिपेत्ततः" इति । अथ पिण्डपरिमाणमाह पितामहः,
"अममं तं समद्धृत्वा पञ्चाशत्पलिकं समम् ।
पिण्डन्तु तापयेदमावष्टाङ्गुलमयोमयम्" इति। प्रथममण्डलाद्दक्षिणतोऽग्निं प्रतिष्ठाप्याग्नये पवमानायेति मन्त्रेणाटोत्तरशतवारं प्राड्विवाको जुहुयात्। “अनौ तमष्टोत्तरं शतम्”इति स्मरणात् । तस्मिन्नमावयःपिण्डं लोहकारेण तापयेत् । तदाह नारदः,
"जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि । दृष्टप्रयोगश्चान्यत्र तेनायोऽनौ तु दापयेत् ॥ अग्निवर्णमयःपिण्डं सस्फुलिङ्ग सुरचितम् । पञ्चाशत्पलिकं भूयः कारयित्वा शुचिर्दिजैः ॥
* इत्यमेव पाठः सर्वत्र । मम तु, ततोऽन्यानि,-इति पाठः प्रति.
भाति । । निक्षिपेलधः,-इति का । .
For Private And Personal Use Only