SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधपः। पञ्चरात्रमतिकानं विनवेतं महीपतिः" इति । यत्तु तेनैव पुनर्वादनिषेधः कथितः, “दोषानुरूपं संग्रामः* पुनर्वादो न विद्यते"-इति । तदेतान्युक्त विवादविषयम् । इतरण तु प्रातहानि स्तोत्यार नारदः, "मर्वेष्वर्थविवादेषु वाकछले नावसौदति । पशुस्वोभूम्यणादाने शास्योऽयर्थाथ हीयते” इति । नावसोदतौति प्रतिज्ञातार्थस्थ न होक्त इत्युपपादनम् । अपापवादमाह कात्यायमः, "उभयो लिखिते वाक्ये प्रारधे कार्यनिर्णधे । अयुकं तत्र थो ब्रूयात् तस्मादात्म हीयते” इति । पाज्ञवल्क्योऽपि, “मन्दिग्धार्थ स्वतन्त्रो वः माधयेवश्च निष्पतेत् । न चाहतो वदेत् किञ्चिद्धौनो दण्ड्यश्च स स्मनः" इति ॥ पत्र दण्डग्रहणेनैव होनत्वमिद्धेः पुनझेनग्रहणं प्रकृतार्थात् हीयते इति जापनार्थम्।वादमुपक्रमनोनिवृमयोर्दियोरपि दडमाह सहस्पतिः, “पूर्वरूपे सन्निविष्टे विचारे सावर्तिते । प्रशमं ये मिथो याम्ति दाण्यामो द्विगुणन्दमम्" इति ॥ तदेतत्रपवञ्चनविषयमित्याह कात्यायनः, "भावेद्य प्रग्रहोताथं प्रशमं यानि ये मिथः । * इस्वमेव पाठः सर्वत्र । ममतु, स ग्राह्यः, इति पाठः प्रतिभाति । ___ स हीनवादी दोषानुरूपं दण्डं ग्राह्य इति तदर्थः । ने खतन्त्र, इति का। बादं प्रक्रमतोम्प्रवृत्तयो,-ति का । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy