SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकामहम सर्वे द्विगुप्लदण्ड्याम्स्युर्विप्रसम्भान्नृपस्य ते"-दति ॥ एवञ्चावञ्चनया प्रशान्तानां न दण्डः । अतएव वृहस्पतिः, “पूर्वोत्तरेऽभिलिखिते प्रक्रान्ने कार्यनिर्णथे। दयोः सन्तप्तयोः सन्धिः स्यादयःखण्डयोरिव ॥ माचिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि । दोलायमानयोः सन्धिं प्रकुर्यातां विचक्षण: * ॥ प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः । तत्र राजाज्ञया मधिरुभयोरपि शस्यते"-इति ॥ अर्थिप्रत्यर्थिनोरभियोगे कञ्चिबियममाह याज्ञवल्क्यः, “अभियोगमनिम्तौर्य नैनम्प्रत्यभियोजयेत् । अभियुक्तं न चान्येन नोक विप्रकृतित्रयेत्” इति ॥ प्रत्यर्थिनि यस्मिन् वादिना सम्पादितमभियोगमपरिहत्य प्रत्युतैनं प्रत्यभियोगं न कुर्यात् । अर्थों ' च अन्येनार्थिना अभियुके प्रत्यर्थिनि तदभियोगपरिहारात् पुरा स्वयं नाभियुंज्यात् । उभाभ्यामपि प्रतिज्ञारूपमुत्तररूपं वा वचोयत् यथाऽभिहितं, तत्तथैव समाप्तिपर्यन्तं निर्वाह्यम् । प्रत्यभियोगनिषेधस्य अपवादमाह मएव,___"कुर्यात् प्रत्यभियोग कलहे साहसेषु च” इति। कलहे वाग्दण्डपारुष्यात्मके, साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु, प्रत्यभियोगसम्भवेनाभियोगमनिस्तौर्यापि स्वाभियोक्रारं प्रत्यभियोजयेत् । नपत्रापि पूर्वपक्षानुपमईनरूपत्वे चानुत्त • मवेदयत्रोभयोरपि । दोलायमानौ यो सन्धिं कुर्यातां तो विचक्ष णौ,-इति ग्रन्थान्तरीयः पाठः समोचीनः । पर्थिनि,-इति श० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy