________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
8.*
रत्वात्* प्रत्यभियोगस्य प्रतिज्ञानमरत्वे युगपड्यवहारासम्भवः समानः । सत्यम् । नात्र युगपड्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये च। तथाहि । अनेनाहं ताडितः शतो वेत्यभियोगे पूर्वमहमनेन ताडितः प्रप्तो वेति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह कात्यायनः,
पूर्वमाचारयेद्यस्तु नियतं स्यात् स दण्डभाक।
पश्चादयः सोऽप्यसत्कारौ पूर्व तु विनयो गुरुः” इति ॥ पश्चायः चारयेत्, मोऽप्यमत्कारौ दण्डभाक् । तयोर्मध्ये पूर्वस्थ दण्डाधिक्यम्।
इत्युत्तरपादः।
अथ क्रियापादः। तत्र याज्ञवल्क्यः,___ “ततोऽर्थों लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्" इति । वृहस्पतिस्तु तं विवृणोति,
“पूर्ववादे विलिखितं यदक्षरमशेषतः।
अर्थौ हतौयपादे तु क्रियया प्रतिपादयेत्” इति ॥ क्रियाया उपयोगमाह कात्यायनः,
"कारणात् पूर्वपक्षोऽपि उत्तरत्वं प्रपद्यते ।
अतः क्रिया सदा प्रोका पूर्वपस्थ साधनौ”-रति क्रियामेदानाह वृहस्पतिः,
“दिप्रकारा क्रिया प्रोका मानुषौ दैविकी तथा।
एकैकाऽनेकधा भित्रा चषिभिस्तत्ववेदिभिः ॥ * रूपत्वेनानुत्तरत्वात्, इति का ।
For Private And Personal Use Only