SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। 8.* रत्वात्* प्रत्यभियोगस्य प्रतिज्ञानमरत्वे युगपड्यवहारासम्भवः समानः । सत्यम् । नात्र युगपड्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये च। तथाहि । अनेनाहं ताडितः शतो वेत्यभियोगे पूर्वमहमनेन ताडितः प्रप्तो वेति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह कात्यायनः, पूर्वमाचारयेद्यस्तु नियतं स्यात् स दण्डभाक। पश्चादयः सोऽप्यसत्कारौ पूर्व तु विनयो गुरुः” इति ॥ पश्चायः चारयेत्, मोऽप्यमत्कारौ दण्डभाक् । तयोर्मध्ये पूर्वस्थ दण्डाधिक्यम्। इत्युत्तरपादः। अथ क्रियापादः। तत्र याज्ञवल्क्यः,___ “ततोऽर्थों लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्" इति । वृहस्पतिस्तु तं विवृणोति, “पूर्ववादे विलिखितं यदक्षरमशेषतः। अर्थौ हतौयपादे तु क्रियया प्रतिपादयेत्” इति ॥ क्रियाया उपयोगमाह कात्यायनः, "कारणात् पूर्वपक्षोऽपि उत्तरत्वं प्रपद्यते । अतः क्रिया सदा प्रोका पूर्वपस्थ साधनौ”-रति क्रियामेदानाह वृहस्पतिः, “दिप्रकारा क्रिया प्रोका मानुषौ दैविकी तथा। एकैकाऽनेकधा भित्रा चषिभिस्तत्ववेदिभिः ॥ * रूपत्वेनानुत्तरत्वात्, इति का । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy