SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारका रहम् । Acharya Shri Kailassagarsuri Gyanmandir ई १ * साचिलेख्यानुमानञ्च * मानुषी चिविधा क्रिया । साचौ द्वादशभेदस्तु लिखितं त्वष्टधा स्मृतम् ॥ अनुमानं त्रिधाप्रोक्तं * मानुषी दैविकी क्रिया” – इति । दैवमानुषक्रिययोः मानुष्याः प्राबल्यमाह कात्यायनः, - “यद्येको मानुषौं ब्रूयादन्यो ब्रूयान्तु दैविकम् । मानुषीं तत्र गृह्णीयात् न तु देवीं क्रियां नृपः”" - इति । मानुषयोः साक्षिलेख्ययोः सन्निपाते लेख्यस्य प्राबल्यमाह सएव - “क्रिया तु देविको प्राप्ता विद्यमानेषु साचिषु । लेख्ये च प्रतिवादेषु न दिव्यं न च साचिण: ” - दूति ॥ लेख्यप्राबल्यस्य विषयमाह सएव, - " पूगश्रेणिगणादीनां या स्थितिः परिकीर्त्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साचिणः” – इति ॥ erfeप्राबल्यस्य विषयमाह सएव, "दत्तादत्तेषु भृत्यानां स्वामिनां निर्णये सति । विक्रियादानसम्बन्धे क्रीत्वा धनमनिच्छति । ॥ द्यूते समाये चैव विवादे समुपस्थिते । साचिण: साधनं प्रोकं न दिव्यं न च लेख्यकम् " - इति ॥ क्वचिदनुमानं प्रबलम् । श्रनुमानं नाम भुक्तिः । याज्ञवल्कयेनानुमानस्थाने भुतिशब्दप्रयोगात्, - “प्रमाणं लिखितं भुक्तिः साचिणश्चेति कौर्त्तितम् " - इति ॥ मुक्तिप्राबल्यस्य विषयमाह व्यासः, - For Private And Personal Use Only * नास्त्ययमंशः स० पू० पुस्तकयोः । + क्रिया न देविको प्रोक्ता - इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । 1 क्रियादानस्य सम्बन्धे क्रीत्वा धनमयति, इति स० श० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy