SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । "लेखधित्त्वा तु यो वाक्यं मूलवाद्याधिसंयुतः ॥ वदेवादी म होयेत नाभियोगन्त सोऽर्हति । मभ्याच माक्षिणश्चैव क्रिया ज्ञेया मनीषिणाम् ॥ तां क्रियां देष्टि योमोहात् क्रियाद्वेषौ म उच्यते । पाहानादनुपस्थानामधएव प्रहीयते ॥ ब्रहौत्युकोऽपि न ब्रूयात् मद्यो बन्धनमईति । द्वितीयेऽहनि दुर्बुद्धेर्विद्यालय पराजयम्"-रति ॥ वृहखतिरपि, "पाहतोऽप्यपलापौ च मौनी माधिपराजितः । स्त्रवाक्यप्रतिपत्रच होमवादी चतुर्विधः.,-दति । होनत्वकासावधिमाह मएव, "प्रपलायौ तु पक्षेण मौमकत् मतभिर्दिनैः । माचिभिः तत्वणो नैव प्रतिपषश्च होयते"-इति । दैविकादिबिन्नेन यथोककाला तिक्रमेऽपि नापराध इत्याच साव, "देवराजसतो दोषः तत्काले तु यदा भवेत् । अवधित्यागमात्रेण न भवेत् स पराजितः" इति ॥ कौनवादिनो दण्डेन पुनर्वादाधिकारमाह कात्यायनः, "अन्यवादौ पणान् पञ्च क्रियादेषी पणान् दन्न । नोपस्थाता दश द्वौच षोड़शैव निरुत्तरः । पाहूतः प्रपलायौ च पणान् ग्राह्यस्तु विंशतिम् ॥ चिराइतमनायातमाहतव्यपलायिनम् । * मूलवाक्याधिसंयुतः,-इति का० । + सभ्यानां,-इति का। | इत्यमेव पाठः सर्वत्र । प्रपलायिनम्, इति पाठस्त भवितुमुचितः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy