________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
"लेखधित्त्वा तु यो वाक्यं मूलवाद्याधिसंयुतः ॥ वदेवादी म होयेत नाभियोगन्त सोऽर्हति । मभ्याच माक्षिणश्चैव क्रिया ज्ञेया मनीषिणाम् ॥ तां क्रियां देष्टि योमोहात् क्रियाद्वेषौ म उच्यते । पाहानादनुपस्थानामधएव प्रहीयते ॥ ब्रहौत्युकोऽपि न ब्रूयात् मद्यो बन्धनमईति ।
द्वितीयेऽहनि दुर्बुद्धेर्विद्यालय पराजयम्"-रति ॥ वृहखतिरपि,
"पाहतोऽप्यपलापौ च मौनी माधिपराजितः ।
स्त्रवाक्यप्रतिपत्रच होमवादी चतुर्विधः.,-दति । होनत्वकासावधिमाह मएव,
"प्रपलायौ तु पक्षेण मौमकत् मतभिर्दिनैः ।
माचिभिः तत्वणो नैव प्रतिपषश्च होयते"-इति । दैविकादिबिन्नेन यथोककाला तिक्रमेऽपि नापराध इत्याच साव,
"देवराजसतो दोषः तत्काले तु यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः" इति ॥ कौनवादिनो दण्डेन पुनर्वादाधिकारमाह कात्यायनः,
"अन्यवादौ पणान् पञ्च क्रियादेषी पणान् दन्न । नोपस्थाता दश द्वौच षोड़शैव निरुत्तरः । पाहूतः प्रपलायौ च पणान् ग्राह्यस्तु विंशतिम् ॥
चिराइतमनायातमाहतव्यपलायिनम् । * मूलवाक्याधिसंयुतः,-इति का० । + सभ्यानां,-इति का। | इत्यमेव पाठः सर्वत्र । प्रपलायिनम्, इति पाठस्त भवितुमुचितः।
For Private And Personal Use Only