________________
Shri Mahavir Jain Aradhana Kendra
६४
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
"प्राङ्न्यायकारणोकौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् - "इति
वचनात्। शुद्धप्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात् । सम्प्रतिपत्तेरपि माध्यत्वेनोपदिष्टस्य पत्रस्य मिलोपन्यासेन साध्यत्वनिराकरातोत्तरत्वम् । यत्र तु कारण्प्राङ्न्यायमङ्करः ; यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्ने वार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादिनो यथारुचौति न कचिदादिप्रतिवादिनोरेकस्मिन् व्यवहारे क्रियाप्रसङ्गइति निर्णयः । निरुत्तरं प्रत्यर्थिनं प्रति कात्यायन श्रह -
“उपायैश्वोद्यमानस्तु न दद्यादुत्तरन्तु यः । मुक्तस्यान्ते सप्तरात्रे जितोऽसौ दातुमर्हति -- इति । हौनवादिनं दर्शयति नारदः, -
"पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः । वादमंक्रमणाज्ज्ञेयो हौनवादी सत्रे नरः ॥ समयाभिहितं कार्य्यमभियुक्तं परं वदेत् । विब्रुवंश्च भवेदेवं होनन्तमपि निर्दिशेत् ॥
यवादी क्रिया नोपस्थायी निरुत्तरः | श्रतोऽप्यपलापी चो होनः पञ्चविधः स्मृतः " - इति ॥
तान वादिनो विवृणोति सएव -
* न मयाऽभिहितं
इति का० !
-
| इयमेव पाठः सव्वत्र । चाहूतः प्रपलायी च इति पाठ भवितुनुचितः । वक्षमाणकात्यायनवचने तथा दर्शनात् । एवं परत्र ।
For Private And Personal Use Only