________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
६२
[६ य० ।
तत्र च गोशतं दक्षिणा । तदाह च्यवनः । “चण्डालसङ्करे स्वभवनदहनं सर्व्वमृष्मयभाण्डभेदनं दारवाणां तु तक्षणं शङ्खतिसुवर्णरजत चेलानामद्भिः प्रचालनं कांस्यताम्रपात्राणमाकरेण शुद्धिः araौर पयोदधितक्राणां परित्यागो गोमूत्रयावकाहारो मासं क्षपयेत् । वालवृद्धस्त्रौणामर्द्धं प्रायश्चित्तम। श्राषोडशादाला: सप्तत्यूर्द्धगतावृद्धा: । चौर्णे प्रायश्चित्ते ब्राह्मणभोजनं गोशतं तद्यात् । श्रभावे सर्वस्वम्”– इति ।
पराशरमाधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
गृहव्यतिरिक्रक्षेत्रारामग्रामान्तरयात्रादावज्ञानेन चण्डालसङ्करे
न
प्रायश्चित्तमाहचण्डालैः सह सम्पर्क मासं मासार्द्धमेव वा । गोमूचयावकाहारा मासार्डेन विशुद्ध्यति ॥ ४३ ॥
मासञ्च अर्द्धमासञ्च मासार्द्धं तेन विशुद्यति । मामसङ्करे मातेन शुद्ध्यति श्रर्द्धमासमरे श्रर्द्धमासत्रतेन विशुद्धिरित्यर्थः । सम्पर्क करोति चेदिति शेषः । चण्डालशब्देन पुक्कसादयोऽप्युपस्वच्यन्ते । श्रतएव सम्बर्त्तः,
,
“चण्डालैः सङ्करे विप्रः श्वपाकैः पुरुसैरपि । गोमूत्र याक्काहारी मासार्द्धन विश्ाति" इति ॥
उक्तकालाधिककाखमङ्करे हामो द्रष्टध्यम्,
“हाजैः सह समर्के । प्राजापत्येक छति ।
* माकरे, - इति शा० । + पुक्कसस्थाने, पुक्कस, - इति मु० । एवं सर्व्वत्र + संयोग, - इति स ० शा ० ।
1
For Private And Personal Use Only