SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । कुसुम्भकुद्यकार्यासलवणं तैलसर्पिषी। हारे कृत्वा तु धान्यानि दद्याद्देश्मनि पावकम् ॥४०॥ कुसुम्भं तैलसाधनधान्यम् । कुसुम्भादौनि धान्यान्यतिदाह्यत्वेन बारि स्थापनौयानि । ग्टहदाहाद्यनन्तरं कर्त्तव्यमाह,एवं शुद्धस्ततः पश्चात् कुर्यात् ब्राह्मणतर्पणम् । चिंशतं गोषञ्चैव* दद्याविप्रेषु दक्षिणाम् ॥ ४१ ॥ भाण्डवझूमेन परित्यागः, किन्तु लेपनादिकं कर्त्तव्यमित्याह, - पुनर्लेपनखातेन होमजप्येन शुद्ध्यति । अाधारेण च विप्राणां भूमिदाषो न विद्यते ॥ ४२ ॥ लेपनं कुद्यस्य खननं स्थलस्येति यथायोगमवगन्तव्यम्। तदुभयं कन्वा ब्राह्मणान् प्रवेश्य शान्तिकजपहोमान्। कुर्यात् । तावता भूमिः शयति। न तु भाण्डवदत्यन्तदोषो भूमेर्विद्यते। यदा पुनर्दीर्घकालचण्डालोनिवसेत्, तदा हारीतो द्रष्टव्यम्,-- "चण्डालैः सह संवासं दीर्घकालमकामिकम् ।। विज्ञानान् मृण्मयं पात्रं सर्वं त्यजति तद्गुहे ॥ बालहळू ततः कुर्यात् तप्तक, तथैवच । ब्राह्मणस्तर्पयेत् पश्चात् ब्रह्मकून शयति”-इति ॥ * १ * विशदा वृषभैकच्च,-इति मु० । शान्तिकरौ उपहोमो,-इति मु। । संबासोदीयासमकामिका,--इति शा। - + + For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy