________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
कुसुम्भकुद्यकार्यासलवणं तैलसर्पिषी। हारे कृत्वा तु धान्यानि दद्याद्देश्मनि पावकम् ॥४०॥
कुसुम्भं तैलसाधनधान्यम् । कुसुम्भादौनि धान्यान्यतिदाह्यत्वेन बारि स्थापनौयानि ।
ग्टहदाहाद्यनन्तरं कर्त्तव्यमाह,एवं शुद्धस्ततः पश्चात् कुर्यात् ब्राह्मणतर्पणम् । चिंशतं गोषञ्चैव* दद्याविप्रेषु दक्षिणाम् ॥ ४१ ॥
भाण्डवझूमेन परित्यागः, किन्तु लेपनादिकं कर्त्तव्यमित्याह, - पुनर्लेपनखातेन होमजप्येन शुद्ध्यति । अाधारेण च विप्राणां भूमिदाषो न विद्यते ॥ ४२ ॥
लेपनं कुद्यस्य खननं स्थलस्येति यथायोगमवगन्तव्यम्। तदुभयं कन्वा ब्राह्मणान् प्रवेश्य शान्तिकजपहोमान्। कुर्यात् । तावता भूमिः शयति। न तु भाण्डवदत्यन्तदोषो भूमेर्विद्यते। यदा पुनर्दीर्घकालचण्डालोनिवसेत्, तदा हारीतो द्रष्टव्यम्,--
"चण्डालैः सह संवासं दीर्घकालमकामिकम् ।। विज्ञानान् मृण्मयं पात्रं सर्वं त्यजति तद्गुहे ॥ बालहळू ततः कुर्यात् तप्तक, तथैवच । ब्राह्मणस्तर्पयेत् पश्चात् ब्रह्मकून शयति”-इति ॥
*
१
* विशदा वृषभैकच्च,-इति मु० ।
शान्तिकरौ उपहोमो,-इति मु। । संबासोदीयासमकामिका,--इति शा।
-
+
+
For Private And Personal Use Only