SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० www. kobatirth.org [६ ० | दध्यादिना संक्रमेकस्मिन् दिने भुञ्जतेति दिनत्रयं सम्यद्यते । तत् सर्व्वं मिलित्वा द्वादशराचं भवति । यावके वर्ज्यमाह, - पराशरमाधवः । भावदृष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । भावेन दुष्टं भावदुष्टम् । यस्मिन्नवन्नोकिते मत्यत्यन्तमादृष्टो तस्मिन्नमेध्यादिभावः महमा बुद्धिमारोहेत्, तादृशं न भोकव्यम् ॥ दध्यादीनां त्रयाणां परिमाणमाह, प्रायः । Acharya Shri Kailassagarsuri Gyanmandir दधिक्षीरस्य चिपलं पलमेकं घृतस्य तु ॥ ३८ ॥ दधि चौरञ्चेति दधिक्षौर, तयोः प्रत्येकं पलत्रयं । परिमाणं, यावकस्य परिमाणं ग्रासमात्रं पूर्वोक्तन्यायेन वेदितव्यम् । चेतनानां द्धिहेतुमभिधाया चेतनानामप्याह. - भस्मना तु भवेत् शुद्धिरुभयेोस्ताम्र कांश्ययोः । जलशैौचेन वस्त्राणां परित्यागेन म्हणमये ॥ ३८ ॥ मृणमयभाण्डस्य परित्यागएव कर्त्तव्यः, शुद्धिस्तु नास्तीत्यभि गृहस्य दाहः कर्त्तव्यदूत्याह - (१) पलपरिमाणन्तु, –“पलन्तु लौकिकमानैः साकर त्तिद्विभाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्वैः स्मृतिसम्मतम् ” - इत्युक्तलक्षणं ग्राह्यम् । द्वादशभी रत्तिकाभिरेका लौकिको माघको भवति, अष्टभिच तथाविधैर्मामकै रेक तानकं भवतीति ज्ञेयम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy