________________
Shri Mahavir Jain Aradhana Kendra
८०
www. kobatirth.org
[६ ० |
दध्यादिना संक्रमेकस्मिन् दिने भुञ्जतेति दिनत्रयं सम्यद्यते ।
तत् सर्व्वं मिलित्वा द्वादशराचं भवति ।
यावके वर्ज्यमाह, -
पराशरमाधवः ।
भावदृष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् ।
भावेन दुष्टं भावदुष्टम् । यस्मिन्नवन्नोकिते मत्यत्यन्तमादृष्टो तस्मिन्नमेध्यादिभावः महमा बुद्धिमारोहेत्, तादृशं न भोकव्यम् ॥ दध्यादीनां त्रयाणां परिमाणमाह,
प्रायः ।
Acharya Shri Kailassagarsuri Gyanmandir
दधिक्षीरस्य चिपलं पलमेकं घृतस्य तु ॥ ३८ ॥
दधि चौरञ्चेति दधिक्षौर, तयोः प्रत्येकं पलत्रयं । परिमाणं, यावकस्य परिमाणं ग्रासमात्रं पूर्वोक्तन्यायेन वेदितव्यम् । चेतनानां द्धिहेतुमभिधाया चेतनानामप्याह. -
भस्मना तु भवेत् शुद्धिरुभयेोस्ताम्र कांश्ययोः । जलशैौचेन वस्त्राणां परित्यागेन म्हणमये ॥ ३८ ॥
मृणमयभाण्डस्य परित्यागएव कर्त्तव्यः, शुद्धिस्तु नास्तीत्यभि
गृहस्य दाहः कर्त्तव्यदूत्याह -
(१) पलपरिमाणन्तु, –“पलन्तु लौकिकमानैः साकर त्तिद्विभाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्वैः स्मृतिसम्मतम् ” - इत्युक्तलक्षणं ग्राह्यम् । द्वादशभी रत्तिकाभिरेका लौकिको माघको भवति, अष्टभिच तथाविधैर्मामकै रेक तानकं भवतीति ज्ञेयम् ।
For Private And Personal Use Only