________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाहम्।
रहस्येषु । अत्र तु रहस्यमपि प्रकटीकर्त्तव्यमित्यभिप्रेत्य प्रातिविकमुपपत्त्यभिधानम् । अनुग्रहश्चरितव्यप्रायश्चित्तविशेषोपदेशः ।
उपसदनयोग्यं परिषद्विशेषं दर्शयितुं दिजान् विशिनष्टि,मुनिवनोगतान् धर्मान् गायन्तो वेदपारगाः। पतन्तमुरेयुस्तं धर्मज्ञाः पापसङ्करात् ॥ ३५॥
वनोगतान् गायन्तइत्यनेन धर्मशास्त्रमुच्चार्य प्रायश्चित्तं वदेयुरित्यतं भवति । युक्तं चैतत् । तथा मति, प्रामादिकान्यथाऽभिधानशङ्काऽनुदयात्। यद्यपि चण्डालमहवासएकमेव पापं, तथापि तस्मिन् सत्यनुष्ठितानां नित्यनैमित्तिकानां बहनां वैकल्यसम्भवमभिप्रेत्य पापसङ्करादित्युक्तम् ॥ परिषदाऽभिधेयं व्रतविशेषं दर्शयति,दधा च सर्पिषा चैव क्षीरगोमूत्रयावकम्। भुञ्जीत सह मृत्यैश्च घिसन्यमवगाहनम् ॥३६ ॥
दध्ना सर्पिषा च संयुक्रमिति शेषः। ग्टहस्वामिवगृहवासिनोबालवृद्धादयः सर्वेऽपि यावकभोजनत्रिसन्ध्यावगाहने कुर्युः ॥
तत्र दध्यादौनां सर्वेषां समाहारप्रसको विभजते,त्यहं भुञ्जीत दधा च त्यहं भुञ्जीत सर्पिषा। त्यहं श्रीरेण भुञ्जीत एकैकेन दिनचयम् ॥ ३७॥ ___दना संयुकं गोमूत्रयावकं दिनत्रयं भुञ्जीत। तचौरयोरप्येवमेव योज्यम्। तथा मति, नव दिनानि सम्पद्यन्ते। पुनरयेकैकेन
For Private And Personal Use Only