________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
विप्रान् दश वरान् कृत्वा तैरनुज्ञाप्य शासनात् ।। श्रा कण्ठस्य प्रमाणन्तु कु-होमयकई मम्। तत्र स्थित्वा त्वहोरात्रं वायुभक्षः ममाहितः ।। वालकृच्छं ततः कुर्यात् गोष्ठे वसति सर्वदा ।
मकेशवपनं कुर्यात् परमां सद्धिमाप्नुयात्'--इति । रजक्यादिभिः सह मंवामे चण्डाल्नमहसंवामात् न्यूनं प्रायश्चित्तमाह,-- रजकी चर्मकारी च लुब्धकी वेणुजीविनी। चातुर्वण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति ॥ ४४ ॥ ज्ञात्वा तु निष्कृतिं कुर्यात् पूर्वोक्तस्याईमेव तु । गृहदाहं न कुर्वीत शेषं सर्व समाचरेत् * ॥ ४५ ॥ दध्ना च सर्पिषा चेत्यादिक पूर्वाकम् ।
इदानों चण्डालस्य सहप्रवेशे कर्त्तव्यां शद्धिमाह,गृहस्याभ्यन्तरं गच्छेत् चाण्डाला यदि कस्यचित् । तमागारादिनिवास्य मुद्भाण्डन्त विसर्जयेत् ॥४६॥ रसपूर्णन्तु महाण्डं न त्यजेत्तु कदाचन। गोमयेन तु संमिर्जलैः प्रोक्ष्येहं तथा ॥४७॥इति।
कस्यचिति बाधणदौनामन्यतमस्य । प्रोक्ष्याजागा वा महं प्रवेशयेत् । तदाह हारीतः,
• सर्वच कारयेत्, इति शा।
यदाखं,-इति मु.।। +प्रचारयेयम्, इति मु.।
For Private And Personal Use Only