________________
Shri Mahavir Jain Aradhana Kendra
£8
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
“गृहस्याभ्यन्तरे यस्य चण्डालो यदि गच्छति । पार्थिवानां हि पात्राणां त्यागः सद्यो हि सर्वशः ॥ श्रनष्टरसभाण्डानां * ग्टहवन्मन्यते यथा ।
अजस्य गोः प्रवेशाद्धि शुध्यते नात्र संशयः " - इति ॥ अनष्टरमानि रसपूर्णभाण्डानि । यः पुनः गृहान्तरवासी सन्नपि चण्डालप्रवेशवति ग्टहे कदाचिह्न के भुक्तवतस्तस्यापि गृहे योऽन्योगृहान्तरवासी समागत्य भुङ्क्ते तयोरुभयोः प्रायश्चित्तमापस्तम्बोदर्शयति
"श्रविज्ञातश्च चण्डालस्तिष्ठते यस्य वेश्मनि । स विज्ञातस्तु कालेन तत्र कार्यं विशोधनम् ॥ प्राजापत्यन्तु शूद्राणान्तेषां तदनुसारतः । चैस्तत्र भुङ्क पक्कानं च्छ्रार्द्धन्तेषु दापयेत् ॥ यैस्तेषामपि निर्मु पादमेकं विधीयते । कृपैक पानम्टष्टान्नस्पर्शसम्पर्कदूषितः ॥ नरो कोपवासेन पञ्चगव्येन शुद्ध्यति । वालापत्या तथा रोगौ गर्भिणी या तु दूषिता ॥ तेषां नकं प्रदातव्यं वालानां प्रहरद्वयम्” इति । अथ कम्युपहतदेहस्य वर्णभेदेन भिन्नां शद्धिमाह -
* नष्टव्यरसं भाण्डं - इति शा० ।
+ विधानतः, -- इति स० श० ।
| तेषामपि च यद्भुक्त, इति मु० ।
For Private And Personal Use Only
[६] ब० ।