________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
॥
प्रायश्चित्तकाण्डम् ।
ब्राह्मणम्य वणहारे पूयशोणितसम्भवे । कृमिरुत्पद्यते तस्य * प्रायश्चित्तं कथं भवेत्॥४८॥ गवां मूत्रपुरीषेण दधिक्षीरेण मर्पिषा। व्यहं स्नात्वा च पीत्वा च कृमिदष्टः शुचिर्भवेत् ॥४६॥ क्षत्रियोऽपि सुवर्णस्य पञ्च मापान् प्रदापयेत् ।। गोदक्षिणान्तु वैश्यस्याप्युपवासं विनिर्दिशेत् ॥५०॥ शूद्राणान्नोपवासः स्यात् शूद्रोदानेन शुद्यति ।
यद्यपि कम्युत्पत्तिर्विहितातिक्रमप्रतिषिद्धाचरणापा न भवति, तथापि जन्मान्तरमञ्चितरितफन्नरूपायास्तम्या विहितकर्मानुष्ठानाधिकारविरोध्याउड्यापादकत्वात् तनिवृत्तयेऽवश्य शुद्धिः कर्त्तव्या। मा च द्धिः प्रायश्चित्तममानत्वात् प्रायश्चित्तप्रकरणे वक़मुचिता। प्रायश्चित्तमाम्यमभिप्रेत्य प्रश्नवाक्ये प्रायश्चित्तशब्देन व्यवहारः। मुख्यप्रायः इत्ताभावं द्योतयितुं मन्दे हद्योतकः कथंशब्दः प्रयकः । तत्र ब्राह्मणस्य दिनत्रयं पञ्चगव्यस्नानपाने । बत्त्रियस्य पञ्चमाषपरिमितसुवर्णदानं च । पञ्चकष्णलात्मको माषः। तदाह याज्ञवल्क्यः,
“जालसूर्यमरोचियं त्रसरेणरजः स्मृतम् (१) ।
* यस्य,-इति मु.। + प्रदाय तु, इति शा० ।
(१) जालं गवाक्षः। तटूत सूर्य्यर मिषु रजतचूर्णनिभं यत् दृश्यते स
घसरगरित्यर्थः।
For Private And Personal Use Only